________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३२०]
कुन्ति ५० कम - किच् पृ० । देशभेद े | युधिष्ठिरादिमातरि स्वी०
वा ङीप् । सा च म्यूरसेमराजखौरसी प्रथानाम्नी कन्या कापु वाय कुन्तिभोजाय पिला अपत्यलत्याय दत्ता |
कुत्य क्लेशे लषे च कयादि० पर ० ० सेट् । कुथाति कुन्बीत् । कुन्द पु० कु' भूमिं दायत व्यति वा दै- दो-वाक निम् । (कुंद)
पुष्पवन्त े कन्दुरुनामगभ्वद्रव्य) वभियन्त्र, (कुंद) कुबेरस्य निधिभेद करवीरच े च ।
कुन्टुरु पु० कुं भूमिति जबादित्वात् नि० | सुगन्धिद्रव्यभ दे । कन्दुरुको स्त्री० कुन्दुरुरिव प्रतिकृतिः कन् गौरा० । 'शब्लकोटच े । कुप ग्राच्छादने इदित् वा चुरा० उभ० पचे भ्वादि० पर सक० मेट कुम्पयति ते कुम्पति
चुकुम्पत् त क० सेट
क० सेट ।
कुप प्रतौ चुरा० उभ० कुप कोमे दिवा पर० कुपाणि त्रि० कुत्सितः पाणिरस्य ब० . कुपिन्द पु० कुप - किन्दच् | तन्तुवाये | कुपोलु पु० कुत्सितः पोलुः । काकेन्दौ (कुछ ला) ।
।
कुप्य वि०कुत्सितं पूयते पूय-विसरण े च् । जात्याचारादिनिन्दिते । कुप्य न० ग्रुप-क्यप् नि० | स्वरूपाभ्यामन्यस्मिन् तैजसादौ उपधातौ (दस्ता) इति ख्याते धातौ च ।
कुब इदित् स्तृतौ वा० चुरा० उम० पक्ष भ्वा० पर०सक० सेट कुम्बयति ते कुम्बति का चुकुम्बत् त चाकुम्बीत् ।
कुवेर पु० कुम्बति धन ं एरक् नलोपश्च । यचराज़' नन्दीटचे च । कुत्सित वेर' देहोऽस्य । " कल्मायां कितिशब्दोऽय ं शरीर ं वेरमुच्यते । कुबेरः कुशरीरत्वादित्यवयवमध्योऽप्ययम् । कुत्तिभरीरे न० । मन्दे वि० । [पाटलावृच े, लताकरझे च । कुब राचो स्त्री० कुत्रे (ब) रस्याचोवाचि पुष्पमस्याः षच् समा० | कुज पु० ईत् उजमार्जवमस्य शरु० । खड़गे, अपामार्गे च । दयं यदि वा पृष्ठमुन्नत ं क्रमशः सह । क्रुडो वायु यंदा कुवा
2
66.
कुम्पीत् ।
| कोपयति ते अपत्त । कुभ्यति अकुपत्-अकोपीत् ।
वक्रहस्त े |
For Private And Personal Use Only