SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३२६J कुत्र अय० किम्+वस् कादेशः । कमिचित्यर्थे । ततश्चित् । कुलचिरे चिदिन्यथत्वा ।। कुत्स निन्दने चुरा० अात्म • सक० सेट् । कुत्मयते अचु कत्मत । कुत्सा स्त्री० कुत्म-अ ठाप । निन्दायाम्, परिवादे च । कुत्सित न० कुत्म-त । कुछनामौषधे (कुड) | निन्दिते नि० । कुथ केशे (केथि) रदित् स्वादि० अक० सेट् । कुन्थति अकुन्धीत् । कुथ पृतिगन्धे दिवा पर० अक० सेट् । कुथ्थति कोथीत् । कुथ पु० स्त्री० कुथ-अच् । हस्तिष्टठस्थ चित्रकम्बले “कथेन नागे: न्द्रमिवेन्द्रवाहनमिति" माधः खियां टाप् | कुशटणे पु० । कुदाल पु० कु मिं दलयति विदारयति दल-अण । (कोदाल) भूमिसनमसाधने अस्त्रभेदे । कुदृष्टि स्त्री॰ कुत्मता वेदयाह्या दृष्टिस्त र्कादिरूपा कुगतिः । वेदवा यतार्किक कल्पनायाम् | “याच काच कुदृष्टय" "त मनुः । कुहाल पु० न० कु भूमिमुद्दलयति उद्+दल-अरण शक । कोवि दारवंच, काकनासायास, भूमिखमनसाधनेऽस्खे (कोदाल) २० । कुनख पु० कुत्सितनखकारके रोगभेदे । तथा नखयुक्त जने नि.। कुनखिन् वि. कुनख+अस्य नि । कुनखरोगयुके सचितन- युके जने च । [कारके वि०। कुनट पु० कुत्सित नटति नट-अच् । श्योनाकक्ष । कुत्सितनाथकुन टौ स्त्री० को नटति अच् गौरा० डीए । मनपिलायाम् । कुनली स्त्री० कोः घथिव्या नल इय गौरा• डी । वकवृक्ष । कनाशक स्त्री० कु नाशयति नश-णिच-युल् । दुरालभायाम् । कुन्च वक्रणे बानादरे च भ्वा० पर० सक० सेट् । कुञ्चति अकुशीत । कुन्त पु० कुं भूमि सुनत्ति उन्द-त शक० । गवेधुकायां (गड़गड़े) 'धान्ये, प्रामाख्यायुधे, भल्लच | कुन्त न पु० कुन कन्तःपाकर लात ला-क। के पे, पानपाल, - जवे, इन च जनपदभेदे ब० ३०। इससेवनेन हि केशतिः । कुन्त नवईन पु० कुन्तलान् वई यति ध-पिच ल्यु । भङ्गराजे त. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy