________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३२५ } कुराहपाय्य पु• कुण्डे न पीबते सोमोमिन बभेदे । कुण्डल न० कुडि दाहे रक्षण वा कलच् कर्णभूषणे, वेष्टने, पाशके,
वलये च । कुण्डलना स्त्री० कुण्डलं वेष्टनं करोति णिच् ततोयुन् । बेष्टने
"विधमां कुण्डलमामवापिते ति नै प्रधम् तन्त्रप्रमिझेमूलाधारस्थिते शक्लिभेदे ( अिलिपी ) इति ख्याते पकाबभेदे गुडनीतायां सर्प
नामिवियाञ्च । कुण्डलिन् पु० कुण्डल+अत्यर्थे इनि । स। कुण्डलिनो स्त्री० कुण्डलं बलयाकारवेष्टनमस्य नि। सकारेष
विवेष्टनयुते तन्त्र प्रसिद्ध शक्तिभेदे, सञ्चि । कुण्डिका स्त्री• कुण्ड+संज्ञायां कन् । कमण्डलो, स्थाल्याच (कुड़ि)। कुण्डिन पु० कुडि-दूनच् । मुनिभेदे विदर्भनगरे, देशमेदे च । . कुतप पु० कुत्मसित तपति तप-चाच् । सूर्ये, वहौ, ब्रामणे,
अतिथौ, गवि, भागिनेये, दौहित च । वाद्य, नेपालकम्बडे, कुगटणे, पञ्चदशधाविभकदिनखाटमांशे काले च अस्त्री० । स च
मध्याह्नात् पूर्वोत्तरदण्डहयात्मकः मुहर्त रूपः काल: । . कुतस अव्य० किम्+तसिल कादेशश्च । कमादित्यर्थ, प्रने, निजाने च । कुतुक न० कुल चर्मनिर्मितस्नेहपात्रमिव कायति के-क पृषो.
हवः । फलनिरपेक्षतया चिकीर्षिते कौतुके । कुतुप पु हस्खाः कुढ़ः डुपच् । अले चर्ममये एतादिनहपाले (कुयो) । कुतुब रम० कुत्सित लम्बु र कुतिः । कुत्मिततिन्दुकफले ।। कुतू स्वीकृत्मितं तन्यते तन- । चर्मनिर्मिते एतादिन हपाल (कपा)। कुतूहल न० कुढ चर्ममय सहपा इसति विसति इस यच् ।
अपूर्ववस्तुदिशातिशये चेष्टाभेदे, फल निरपेक्षतया चिकीर्षिते को
तके च । प्रशस्ते, अङ्ग ते च वि० । कूटण न० कुत्सितरण कुगति० (पामा) भवाम् ।
२८
For Private And Personal Use Only