SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३२४ ] कुठर पु० कुठ-करन् । मन्थनदण्डबन्धना स्तम्भ वृक्ष पु०। कुठार पु० स्खो० कुठ-करन् । यस्त्रभेदे (कड़ाब) स्त्रियां डीम् । कुठार. ० कुठ-कारुन् । वानरे, वृजे, पक्षकारे च । कुठेर पु. कुठ-एरक । श्वेततलस्याम्, वह्नौ, (बाबुर) इतिख्याते वृक्षच । खार्थ कन् । (वावुतुलसी) इति वृक्ष । कुड वैकल्य मा रदित् पर० अक० सेट् । कुण्डति अकुण्डीत् । कुड दाहे भ्वा० इदित् प्रात्म० सक० सेट । कुण्डते अकुण्डिष्ट । कुड रक्षणे चरा० इतित् उभ० सक० सेट । कुण्डयति ते . अचुकण्डत् त । कुड बदने सक० बाल्ये अऋ• उदा० पर० सेट । कुटादि । कुडति अकुडीत् चुकोड़। माणभेदे । कुडप(व) पु. कुड-कपन ( कवन ) वा । प्रस्थ चतुर्थाशरूपे परिकुड्मल पु० न० कुड-कमलच् । विकाशोन्मुख कलिकायां, नरकभेदे न । कुद्य न० कुड-यत् । रित्तौ, विलेपने च । [दार्य चौर्य क्रियते | कुअच्छदिन पु० छिद-णिनि ६० । चौरे येन ग्टहभित्ति विकुडाच्छा पु० कुद्यच्छेद्य यस्य । खनके ।। कुणा याभाषणे, मन्त्रणच अद० चु० उभ० सक० सेट् कुणयनि ते ___अचुकुणत् त । अकोणीत् कुण उपकरणे गढ़े च तदा• पर० सक० सेट् । कुति कुणप पु० कण-कपन् संप्रसारणञ्च । त्यप्राणे मृतदेहे शवे, पूति च तहति लि० । गौरा. डीष । विटारिकायाम् (गुयासालिक)। कुणि पु० कुण-इन् । तुनच (तुंद) कुत्सितकरे नि । कुण्ड नि० कुठि-अच् । क्रियासु मन्दे, अकर्मण्ये, मूर्ख च । एखल् । कुण्ठक: । मूर्ख । कण्ड पु० कुण्ड्यते कुडि भदे, कुडि-दाहे वा धञ्। जीवनि मर्त्तरि जारजे पुत्र मानभेदे पाले, जलाशये च । होमीयाग्निस्थापनस्यनामे दे पु० न० । डीप । स्थायाम् स्त्री० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy