________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३२३ ]
कुटप पु० कुट-कपन् । सुनौ । ग्टहसमीपस्थोपयने, कुड़वरूपमान.. 'भेदे च | पद्म न० । कुटि पु• कुट-दून् । वृक्ष, देहे, जले च । च द्रग्टहे स्त्री० वा डोम् । कुटिचर कुटौ जले चरति चर-अच् । वारिचरे शूकरे । कुटी टि र पु० अल्पा कुटी इरन् । पर्णशालादौ (कुडे) । कुटिल वि० कुट-दूलच् । वक्र, भङ्ग रे च । तगर पुष्ये न० । कुटिलग पु० कुटिल गच्छति गम-ड | सः । नन्द्या स्त्री० टाप् । ___वक्रगामिणि त्रि ।
[बच् । यतिम दे । कुटिटी)च(र)क पु० कुत्र्यां कुटौ वा चरति, चकति यति । वा क कुदाब पु० न० कुट स्व-अच् । पोष्यवर्गे बान्धवे, सन्ततौ, द्वितीय
• ग्टहे च । कुटुम्ब एतौ चुरा० अात्म० अक० सेट । कुटम्बयते अचुकुटुम्वत । कुटुम्विनी स्त्री० कुटुम्ब+नि । पति पुत्रादियुतायां प्रशंसितायों स्त्रियान् ।
[अचुकुहत् त । कुट्ट छेदने, निन्दने च अद० चुरा० उभ० सक० सेट् । कुट्टयति-ते कुट्ट प्रतापने अद० चरा० छात्मसक० सेट् । कुट्टयते । अचुकुट्टत । कुट्टक पु० कुट्ट-गवु ल । लीलावत्यादौ प्रसिद्ध गणिते अभेदे ।
छ दके वि० । कुट्टनी स्त्री० कुट्ट-ल्य ट डीप् । (कुटनी) परपुरुघेण सह परस्त्रियाः
समागमकारयियाम् । कट्टमित न० "केशस्तनाधरादीनां यहे हर्षेऽपि सम्भमात् । प्रातः
कुट्टमित नाम घिर:करविधननमित्य के स्त्रीणां विलासमे दे । कुटमल पु० न० कुट-कमलच् । मुकुले विकाशोन्मुखकलिकायाम् |
नरकमे दे न० यत्र र मिर्यन्त्रणा नारकिभ्यो दीयते । कुठ छदने सौलः पर० सक० सेट् । कोठति कोठीत् । कुठ ये कल्ये यालये अक० मोचने सक० च इदित् बा० पर० सेट् ।
कुण्ठति अकुण्ठीत् । कुठ पु० कुठ-सच । वृक्ष ।
For Private And Personal Use Only