________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२७]
परित्यागेन परार्थाविवोधिकायां ल उपायाम् । यया धावतीत्यादौ श्वेतगुणापरित्यागेन तद्दति लक्षणा ।
अहल्लिङ्ग पु० न जहत् लिङ्गं यम् हा गट २६० । नियत लिङ्ग a खलिङ्गात्यागेन विशेषणे शब्द | त या चान्यत्र विशेषगास्य विशेष्यानुसारिङ्गित्वनियमेऽपि द
विशेष्यस्यान्यलिङ्गक वो ऽपि
[ख्याते वृते ।
काल कुशीत
सेवनेन
सुजागर
न तथा नियमः यया वेदः श्रुतिर्वा प्रमाणम् 1 अजहा स्त्री० न जहाति कान् न+हा श । अजागर पु० जाग्ट- णिच् छाच् न जागरो यस्मात् ५० । निद्राराहित्यकार के यदपेचयाऽन्यस्मिन् जागरणकत्व नास्ति तादृशे (भोमराज) इति ख्याते भृङ्गराज े | भृङ्गराजः इति रममवाक्यात् तस्यात्यन्तनिद्राराहित्यकारित्वम् । अजाजी स्त्री० बज ेन छागेन बाजोविच पो गवोत्कटत्वात् त्यागो यस्याः श्रज - घञ् वीभावाभावः ब० । सर्वभक्षयापि छागेन गन्धोत्कटतया त्यज्यमाने, (जीरा) इति प्रसिद्ध जोरके वृक्ष | 'अजाजीव प० बजे स्तक्षणपोषणादिना तत्क्रयविक्रयादिना वा श्राजीवति च्या+जीव- अच् श्त० | छागपालके तत्क्रयविक्रयाभ्या माजीविनि च ।
•
For Private And Personal Use Only
तो
जातककुद ० न जातं ककदमंसकूटं यख जन-क्त ब० ककुदश - ब्दस्यान्त्या कारलोपः । पूप ककुदवति अल्पवयस्क गवादिवत् ।
や
अजातशत्रु पु० जातस्य जन्तुमात्रस्य न शत्र ुः श्रश्राद्ध भोजोत्ल्यादिवत् नज्ञोव्यवहतेन शत्त्रु शब्देनान्वयात् असमर्थ समासः । युधिष्ठिरे राजनि । एवमजातारिप्रष्ट योऽपि तव ।
अजाति स्त्री० जन क्तिन् न०त० | अनुत्पत्तौ ।
व० । जातिशून्ये जात्यादौ सम्पून्ये च नित्ये वि० काव्य० । जात्यभावे व्य ० 1 अजादनी स्त्री० अर्ज स्तुत्याद्यतेऽसौ अन्य स्य दुःस्पर्शत्वे नाजै रेवाद्यते इति वा काद-कर्मणि ल्युट् इतः ।
दुरालभार्याम् (विचटि)
प्रसिद्धे स्पर्शेन दुःखदायक वृक्षभेदे |
अजानि पु०नास्ति जाया यस्य त्र जायाया निङादेशः । जायारहिते ।