________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जपात् (द) पु० बजस्य पाद दूध पादोऽस्य वा अल्याकारलोपः ।
रुद्रभेदे तहे वताकत्वात् पूर्वभाद्रपदनक्षत्र च । अजभक्ष पु० अर्भच्यतेऽसौ भक्ष घञ ६० । (वाबुइ) इति प्रसिधे
वर्वरीक्ष तस् पत्रमज रतिप्रीतितो हि भच्यते । अजमोढ पु० अजो मीठ: यज्ञ सिक्तः यत्र ब० । (आजभीर) इति
प्रसिद्ध देशे। तद्देशाधिपे राजन अणि । आजमीद युधिष्ठिरे । अजमीदा स्त्री अजस्य मोद इव मोदो गन्धो यस्याः अजं मोदयति
वा । मुद-धज ६० मोदि-अण वा | उपगन्धवत्यां वनयमान्याम् यमानीमा ध।
[ दन्तम्यून्ये लि। अजभ पु०नास्ति जम्भो दन्तोऽस्य ब० के तस्य दन्ताभावात् तथात्वम् । अजय पु० जि-अच् न०त० । वीरभूमिनगरम नधाने अजय इति
नामके नविशेषे च | अज न छागेन याति • या-क ३० । छागवाहने अग्नौ प० । अजे ये जयपून्ये त्रि० | अव्ययी। जयाभावे अव्य० । नास्ति जयो मादकत्व नास्य रम् (मिधि.) (भाग,) रति
च प्रसिद्धनामिकायाम् विजयायाम् स्ती । अजय्य स्त्री० जि-शक्याथै यत् । जे तुमशको दुर्जये शत्रौ । अजरा स्त्री० ज-अङः न०त ०। (तकुमारी) इति प्रसिद्ध रक्ष
. तस्य जराभावात् । जराशून्ये लि। जराभाने अजरसम् अव्यः । अजय्य न. न जीर्य ति ज-यत् न०० । सौहार्दै । अजन्नोमन् पु. अजय लोमेव लोम (
मरी) यस्य उपमान ३० । (मूकशिम्बी) इति ख्याते अजलोमवन्म झरी विशिष्ट रचा दे । अजौथी स्त्री० अर्जन ब्रह्मा निर्मिता वीथी पदं ३८० । गगन
सेतरूपे (यमनाला) इति ख्याते, छायामथे । यामारभ्यं अगस्त्य
स्थानपर्यन्त पिटयानमथः । अजशृङ्गी सो. अजस्य मेघस्य शृङ्गमिव फलमस्याः २० गाड़शिङ्गा)
इति प्रसिद्ध मे शृङ्गतुल्यफ नवति हो । [यिनि वस्तुमाले दि.० । अजस्त्र न० । न+जस-र । मन्तते विच्छ दरहिते । तथाभूतकालस्था अजहनस्वाी स्त्री०न जर तु स्वार्थो याम् न+हा शट २५०1 खा
For Private And Personal Use Only