SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२८] अजानेयं पु० अजऽपि विक्ष पेऽपि आने यो यथास्थान प्रापणीयो. __चारोही येन अज-विक्ष पे अप' वीभावाभावः या+नी-कर्मणि यत् ततः ब०। बड़शस्त्रप्रहारेऽपि निर्भयेन यथास्थानमारोहिणः प्रा पके अश्व, उत्तमाश्वे, च ।। अजप्रिया स्त्री० अजानां प्रिया । (कुल) इति ख्याते वदरीष्टक्ष । अजि पु. अज-इन् । तेजसि । गतिमति लि । तेन पदाजिः । अजिन न. अजति क्षिपति रज आदि अज-दूनच वीभावाभावः । चर्मणि । अजिनपत्रा (स्त्री) (त्रिका) स्त्री. अजिनं चर्मेव सुनिष्ट पत्र पचो यथाः ब० । (चाचिका) इति प्रसिद्ध पक्षिभदे (त्री) इत्यत्र गौरादित्वात् डोष् । ततः स्वार्थ के हखयत्न टापि-पत्रिका अजिनफला स्त्री अजिनं (चर्मबिकारत्वात् भस्त्रा) दूव फल यस्याः। अजिनपूर्वक त्वं न जातिलक्षण डीघं बाधित्वा टाप् । (टपारी) इति प्रसिद्ध मस्त्राकारफर के वृक्षम दे । अजिनयोनि स्त्री० अजिनस्य चर्मगा : यो नि : कारण ६ त । हरिणमाल। [चत्वरे । अजिर न. अज-किरन वीभावाभावः । ( उटान ) इति ख्याते अजिर त्रि० हा-मन् द्वित्वालोपौ ततः न त । सरले अजिमग पु० अजिम सरलं गच्छति गम-ड | वाण । मरलगामिनि लि। [मेके | जिलाशून्य लि. अजिह्व पु० जि वन् क् च जिह्वा रसना सा नास्ति यस्य ब ० । अजीर्ण न० ज -भावे क्त न० त० । जठरान नमान्द्य न भुनानादेर पाके, रोगभेदे च । कर्तरि क : न० त० जोर्ण तो भिन्न नि। अजीव त्रि. जीव-मावे घज ब० । जीवनरहिते स्मृते शव च । अनीवनि स्त्री० न जोव्यात् न+जीव-अाक्रोश अनि । अभिशाप विषये जीवनाभावे ।। • अजेय लि० न+जि-कर्मणि यत् । जयायोग्य । अजेकपा(द) पु० अजस्य छागस्य एकः पादरव पादो यम्य उपमा. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy