________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३२२]
सहिडरित्य के नेत्ररोगभेदे च । स्वार्थे कन नभोरेणौ । कुञ्चि पु० कुनच कौटिल्ये इन् । अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ __ च पुष्कलम्" इत्यक मानभेदे । कुञ्चिका स्त्री० कुन्च-खुल टाम् । षणजीरके, (कुचे) इति ख्याते
मत्मप्रभेदे (कन्ची) वंशशाखायां, तालकोबाटने यन्त्रभेदे (काटी)
उहाटिनी कुञ्चिकेति प्रसन्न राघवम् । कुञ्चित न० कुन्च-क्त । तगरपुष्ये । चक्र, सङ्कचिते च लि०। कुञ्ज पु० को पृथिव्यां जायते जन-ड ४० । हस्तिहनौ, समन्तामता
दिभिराच्छादिते मध्यम्भून्य पर्वतादे: स्थानभेदे पु० न० । कुञ्जर पु० कुड+स्त्यर्थे र । हस्तिनि । कुञ्जरच्छाय पु० "योगोमधात्रयोदश्यां कुञ्जरच्छायसंज्ञकः । भवे
न्मघायां संस्थे च शशिन्य दून्य के योगभेदे । कुञ्जरपिप्प नौ पु० कुञ्जर दूब स्थला पिप्पली । गज पिप्पल्याम् । कुञ्जराशन पु• कुञ्जरैरश्यते अश-भन्ने ल्य ट् । अश्वस्थवृक्ष । कुञ्जल न० कुत्सित जल यल ट०। काझिके । (प्रामानि) | कुट कौटिल्य बदा० पर० मक० सेट् कुटादि । कुटति अकुटीत्
चुकोट । कुट प्रतापने चुरा० अात्म सक० सेट् । कोटयते अचूकाट त । कुट वैकल्य भ्वा इ.दित् पर० अक० मेट । कुण्टति अकुण्टीत् । कुट पु० कुट-अच् दुर्ग (गड़) पर्वते, वृजे च । घट' पु० न० ।
ग्टहे स्ली० डीम् । शिलाकुट्ट अस्त्र पु० । अत्र कुट्ट इत्य।
वेत्यन्ये । कुटङ्क पु० कुटौं ग्टह कपति ड ट० । ग्टहा छादने, (चाल) गिरि
सन्निकट च । कुटज पु० कुट पर्वते जायते जन-ड । (कुड़ची) वृक्ष भेद यस्य फलम्
इन्द्र यय: । कुट घटे जायते । अगस्त्यमुनी द्रोणाचार्य च । कुटजवौज न० ईत० । इन्द्रयवे । कुटनट पु० कुटन वक्रोभवन नटति । श्योनाक बने । मुस्तके न० ।
For Private And Personal Use Only