________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३२१ ]
कुकर पु० कोकते किप करत शब्दायते कुर-गन्दे क क । ___रूनामख्याते । पौ। ग्रन्यपणे वृक्ष न । कुक्करद्रु पु० कुक्कुरस्थाने यो क्षः गाव । (कुकुरमोडा) वृषभेदे । कुक्कवाच् पु० कुक्कु इत्यव्यका वाक् यस्य । सारङ्गमगे । कुक्षि पु० कुष-कसि । उदरे, उदरस्य वामदक्षिणपाश्वयोश्च (कांक) । कुक्षिम्भरि वि० कुछि यिभर्ति झ-इन्-मुम् च । देवातिथिवचने
मात्मोदरमा लपूर के । कुक्षिरन्ध न० कुक्ष रिव रन्ध्र छिद्र यत्र । नले । कुङ्कुम न० कुक्यते श्रादीयते कुक-उमक नि० तुम् । कारमोरदेश्जे खनामख्याते गन्धद्रव्ये।
[त्तिस्थाने पर्वतभेदे । कुमाद्रि पु० कुङ्कमस्याकरः अदिः । काश्मीरदेशस्थ कुङ्कुमोत्पकुच रोघे, सम्पर्के, लेखने च मक० कौटिल्ये काक० तु ० पर० सैट
कुटादि । कुचति अकुचीत् चुकोच । कुच उच्च शब्द भ्वा० पर० अक० सेट् । कोचति अकोचीत् । कुच पु. कुच-सम्पक-छाच । स्तने । कुचन्दन न० कुत्सित गन्धहीनत्वात् चन्दनम् । रनचन्दने, (वकम्) ।
ज्ञभ दे च । कुचफल पु० कुचाविव फलमस्य । दाडिम्वा । कुचर त्रि० कुत्सित चरति चर-छाछ । परदोषकथनशीले । कुचेला स्त्री० कुमित चेलमिव पत्रमखाः विद्धकर्ण वक्ष गौरा०
डीष । अम्बठायां (आकनादि)। कोजि त्वा, कुका । कुज स्तेये, भ्वा० पर० सका० सेट् उदित् । कोजति अकोजीत् कुज पु० को दृथिव्यां जायते जन-ड । मङ्गलग्टहे, नरकासरे,
वृतमात्रे च । सीतायां कात्यायन्याञ्च स्त्री० । कुज्झटि(टो) स्त्री० कु-कप कुत् झट-संहतो रन्, वा डीम् ।
(कुयासा) नीहारे । कुञ्चन न० कुन्च-ल्युट । कौटिल्य अनादरे च "बाताद्यावमस
कोच जनयन्ति यदा मलाः । तदा द्रष्टुं न शक्रोति कुञ्चन' नाम
For Private And Personal Use Only