________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३२० ]
अ शब्द भ्वा० आत्म० सक० अनिट् । कयते अकोष्ट । कु यात खरे उदा० आत्म० सक० अनिट् । कुटादि । कुवते अकुत । कु शब्द अदा० पर० अक० अनिट् । कौति अकौषीत् । कु अन्य कु+डु। पापे, निन्दायाम, ईघदर्थे, निवारण च । भूमौ, - धरायाञ्च स्त्री० । कुक बादाने वा० आत्म सक० सेट् । कोपते | अकोकिष्ट । कुकौल पु० को: पृथिव्याः कील इव स्तम्भहेतृत्वात् । पते । कुकुट पु० को कुटति कुट-क । (सममि) इति ख्याते शाकभेदे | कुकुद पु० सत्कारपूर्ब कमलङ्क तकन्यादातरि । कुकुन्दर पु० कु भूमि दारयति अन्तर्भूतण्यर्थे ह-श्रण नि० । कुत्सित
कुन्दरमत्र, कुद्यते कामिनाऽत्र स्कुट नि० वा । स्त्रीणां नित
म्बस्थे आवर्ताकारे पृष्ठवंशादधोगतवये | कुकुर पु० कु पृथिबों कुरति कुर-क । यदुवंशीयन्दपभेदे तेषां यया.
तिशापात् राज्य नास्तीति पुराणकथा । कुकुरस्त्रिय इति भाषः ।
दशा देशभेदे ब० व०। कुकूल पु० कोः भूमेः कूल कुत्सित वा कूलम् कु-ऊलच् धातोः कु____ गागमश्च । तपानले, शङ्ख निः सङ्कीर्ण गर्ने, वर्मणि च । कुकोल न० कुलित कोलति कुल-अच् । कोलिक्ष । कुक्कुट पु० कु-किम् कुक् तेन कुटति कुट-क I (कुकड़ा) ख्याते खगे,
हणोल्कायां, धनकुङ्कुटे, वह्निस्फ लिङ्ग च स्वार्थ कन् । तर “शूद्राज्जातो निषाद्यान्तु सवै कुक्कुटकः समृत" इति मनक स.
कीर्सवणे । स्त्रियां डीम् । कुकुटमस्तक पु० कुक्कुटस्थ व मस्तक यख । चव्य (चद) । कुक्कटवत न० ज्येष्ठ भाद्रशुक्ल सप्तम्यां सन्तानार्थं स्त्रीभिः कर्तव्य
व्रतभेदे । . कुक्कुटशिख पु० कुक्कुटस्य शिखेव शिखा यस्म । कुसम्भक्ष तस्य हि
पुष्माणि कुक्कुटशिखावल्यानि । कुक्कुभ पु० कुक इत्यव्यक्त भन्दं कौति कु-भक । वनकुटे ।
For Private And Personal Use Only