________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[३१]
कीट पु० कीट-बच् । लमिभ्यः स्युले क्षुद्रजन्तुमाल े । साथै कन् 7 तथार्थे मागधजातौ च । कठिने त्रि० ।
Acharya Shri Kailassagarsuri Gyanmandir
कोटन पु० कीटं हन्ति हम-टक् । गन्धके ।
कोटा स्वी० कीटेभ्यो जायते जन-ड । जतुनि लाचायाम् कोटमणि पु० कोटेषु मणिरिव । खद्योते ।
कोहम् ५० किम्+
कि किम को । किंप्रकारे । ट । कोटशः । कस । कीदृतोऽप्यत्र ।
कौनाश ५० कुत्सितं नाशयति किनाति नि० । यमे, "कीनाथ निजेतनातिथि मिति माघः वानरभ ेदे, कर्षके पशुघ्न े, क्षुद्रेच । कोर पु० कोति ईरयति दूर - अच् । शुकपचिणि, देशभ दे ब
य० । मांसे न० ।
कोर्ण ६ि० कृ-क्त | ग्रच्छन्न े, निहिते, विक्षिप्ते च । कीर्त्त'ना स्त्री० चुरा० कृत–युच् टाप् । | यशसि । कोर्त्ति स्त्री० ० कृत- क्तिन् | यशसि |
कौर्त्तित त्रि० ० कृत-क्त । कथिते - ख्याते च । कीर्त्तिशेष पु० कीर्त्तिरेव शेषः । मरणे | ब० | म्हते लि० । कील व स्वादि० पर० स० सेट् । कोलति कोलीत् ।
कील पु०स्त्री० कील-क | अग्निशिखायाम् । करण घञ् । शङ्कौ; शस्त्रे, कफोणौ स्तम्भ े, लेथ च ।
कीलक ५० कील+खार्थे संज्ञायां वा कन् । कीलार्थे, गवां दोहनायें बन्धनस्तम्भळे, गवां कण्डयनार्थे स्तम्भ च ।
कीलाल न० कोलां वह्निशिखामलति वारयति काण । जले, रुधिरे च। कोलामौग्न शिखां लाति ला-क । अमृते । कीलेन प्रतिबन्ध ेन छाल्यते वार्य्यते बल-घञ् । पशौ पु० 1
भावे-त । बन्धे न ० ।
कीलित त्रि० कील-क्त । बङ्ग । कोश पु० कस्य वायोरपत्यम्
वानरे ।
कोशपूर्ण ५०
त इञ् कि हनुमान् ईशो यस्य । [ङीप् । कोशपर्णीत्यप्यत्र । अपामार्गे । जातित्व
कीयः तज्ञोमेव पमस्य ।
For Private And Personal Use Only