SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [३१] कीट पु० कीट-बच् । लमिभ्यः स्युले क्षुद्रजन्तुमाल े । साथै कन् 7 तथार्थे मागधजातौ च । कठिने त्रि० । Acharya Shri Kailassagarsuri Gyanmandir कोटन पु० कीटं हन्ति हम-टक् । गन्धके । कोटा स्वी० कीटेभ्यो जायते जन-ड । जतुनि लाचायाम् कोटमणि पु० कोटेषु मणिरिव । खद्योते । कोहम् ५० किम्+ कि किम को । किंप्रकारे । ट । कोटशः । कस । कीदृतोऽप्यत्र । कौनाश ५० कुत्सितं नाशयति किनाति नि० । यमे, "कीनाथ निजेतनातिथि मिति माघः वानरभ ेदे, कर्षके पशुघ्न े, क्षुद्रेच । कोर पु० कोति ईरयति दूर - अच् । शुकपचिणि, देशभ दे ब य० । मांसे न० । कोर्ण ६ि० कृ-क्त | ग्रच्छन्न े, निहिते, विक्षिप्ते च । कीर्त्त'ना स्त्री० चुरा० कृत–युच् टाप् । | यशसि । कोर्त्ति स्त्री० ० कृत- क्तिन् | यशसि | कौर्त्तित त्रि० ० कृत-क्त । कथिते - ख्याते च । कीर्त्तिशेष पु० कीर्त्तिरेव शेषः । मरणे | ब० | म्हते लि० । कील व स्वादि० पर० स० सेट् । कोलति कोलीत् । कील पु०स्त्री० कील-क | अग्निशिखायाम् । करण घञ् । शङ्कौ; शस्त्रे, कफोणौ स्तम्भ े, लेथ च । कीलक ५० कील+खार्थे संज्ञायां वा कन् । कीलार्थे, गवां दोहनायें बन्धनस्तम्भळे, गवां कण्डयनार्थे स्तम्भ च । कीलाल न० कोलां वह्निशिखामलति वारयति काण । जले, रुधिरे च। कोलामौग्न शिखां लाति ला-क । अमृते । कीलेन प्रतिबन्ध ेन छाल्यते वार्य्यते बल-घञ् । पशौ पु० 1 भावे-त । बन्धे न ० । कीलित त्रि० कील-क्त । बङ्ग । कोश पु० कस्य वायोरपत्यम् वानरे । कोशपूर्ण ५० त इञ् कि हनुमान् ईशो यस्य । [ङीप् । कोशपर्णीत्यप्यत्र । अपामार्गे । जातित्व कीयः तज्ञोमेव पमस्य । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy