SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३१ ] किलिन पु० किल-इन् ततो जातः जन- पृ०। कटे, सूक्ष्म काठे च । किल्विष न० किल-टिपच बुक । अपराधे, पापे, रोगे, धर्मा. ____ धर्म फलभ ते अनिष्ट संसारे च । किशल पु० न० कि गतति गल-अर ४० पल्लवे । किशलय पुं० १० | किञ्चित् शनति चलति कयन् ४० । पल्लवे । कियोर पु० कश-ओरन् मि० । इसिपिशी, सूर्य, तरुणावस्थे 'किञ्चिच्छ र किशोरः स्थात् यतो हि दशमात् परम् । शूरत्व .. दृश्यते किञ्चि” दित्य को दशवर्षोत्तरपञ्चदशवर्षवयले लि० । स्त्रियां डीप । ' किक बधे चुरा० अात्म० सक० सेट् । किष्कयते अचिकिष्कत । किष्किन्ध(न्धर) पु. बोदेशस्थे पर्वतभेदे । तत्रत्यगुहायां स्त्री० । किष्क, पु० स्त्री० किष्क-उ ! हादशाङ्ग लिपरिमाण, प्रकोष्दे थे, हस्तपरिमाणे च । कि पचम् पु० किकु मितं पर्व यस्ख । दक्षौ, वंशक्ष, पाट ___ मले च (नाडा)। किसलय पु० न० किञ्चित् सलति मल-गतौ कयन ४०। पल्लवे । कोकट पु० किञ्चित् कुत्मितं कटति १० । अश्वे । मगधदेशे ब० व० च 'कोकटेषु गया पुण्ये ति पुराणम् । कृपणे, निईनेच वि० । कोकग पु० कीति कति कश-शब्द अच् । चण्डाले । कोकप्त पु० कीति कसति कम-गतौ अच् । कमिजमे दे अस्थि न० कठिने त्रि। कोकि पु० पु. कीति शब्द कायति डि | चापपक्षिणि । कोचक पु० कोत्यव्यक्त चकति चक-टत्यादौ अच् । दैत्यभ दे, “की चका नाम ते वंशा ये खनन्त्यनिलाहताः" इन्य को वेण भेदे (तल तावाश) विराटराजश्याले, के कयाधिपे टपभ दे च । कोचकजित् पु० कीचक जितवान् जि-भ ते किप । भीमसेने एवं कीचकमिदादयोऽन्यत्र । [ अचीकिटत्-त । कीट बन्ने वर्णे च चुरा० उभ. सक० सेट् । कीटयति ते. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy