SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [:३१७ ] रिमाण इत्यर्थे । [डित्त्व टिलोपे एव ल । उद्योगे उत्माहे । कियदेतिका स्त्री० कियत् एतत् प्रारभ्यमाणं करोति णिचि । किर पु० क-क । शूकरे । किरण पु० क-क्य । सूर्य, रश्मौ च । किरण मालिन् पु० किरणानां मालाऽस्त्यस्य इनि । सूर्ये । किरात पु० कीर्यन्त ऽवस्करा अत्र क-क पर्यन्तदेशस्तमतति अण् । म्हे छजातिभेदे पर्यन्त देशायिणि, अल्पतनौ, “तप्रकुण्ड समारभ्य रामक्षेत्रान्तकं शिवे ! किरातदेशो देवेशि ! विन्ध्य शैलेऽवति छति इत्य कदेशे च । किराततित • किरातदेश उत्पत्तिस्थानत्व'नास्यस्य अच् । कर्म० - (चिराता) ख्याते वृक्ष', अश्वगन्धाक्ष, भूनिम्ब च । किरि पु० कृ-इक । भूकरे । किरीट पु० न० कृ-कीटन् । मुकुटे, शिरोवेष्टने च | किरीटिन् पु० किरीट इनि। अज ने | मुकुटपति त्रि । कि मौ स्त्री० किरति किप किरं माति मा-क गौरा० डी । पला शक्ष', ग्टहे, स्वर्ण पुत्तलिकायाम्, लौहपुत्तलिकायाञ्च । किर्मीर प० कृ-ईरन् कित् सुडागमञ्च | नारङ्गरक्ष, राक्षसभ दे, चित्रवर्णे च । तहति वि० । किल अव्य० किल-क | यार्त्तायाम्, अनुशयाथै, निश्चये, संभाव्ये प्रसि डप्रमाण द्योतके, सत्ये, हेतो, अरु चौ, अलीके, तिरस्कारे च । किलकिञ्चित "हर्घादित गीतादिव्यामि किलकिञ्चितम्" इत्य को स्त्रीणां विलासभेदे "दमयन्तीकिल किञ्चितं किले".त नैषधम् । किल कि ना स्त्री० किलकिलेति वोभायां हित्व ततः क्यच ततः किम् । हर्ष स्वने, सिंहनादे, वानराणां शब्दानुकरणे च। किलाटक पु० "नष्टदुग्धस्य पकस्य पिण्डः प्रोक्तः किलाटक" इत्यु • के क्षीरविकारे । कि नाटिन् पु० किलति क, अट-णिनि कर्म । वंशे वृच्छे । किनास न० किल-क-तमस्थति अस+अण, । सिभरोगे (छुली).! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy