________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३१६ ।
किण पु. कण गतौ च पृषो अत इालम् । (घंटा) । शुकवण',
__ मामयन्यो, घर्षपज चिह्न च। [डी । अपामार्गे । किणिही स्त्री० किण-अत्यर्थे इनि किणिनो बणान् हन्निड गौ० किण्व पु० न० कण-व मि० | सरावीजे द्रव्ये “किएषादिभ्यो मद
अक्तिवत्" इति मांख्य हत्तम् । पामे म० । कित संशये रोगापनयने च भ्वा० पर० सक० सेट् । चिकित्मति -
चिकित्सीत् । बासे अक० इच्छायां सक० । केतति अनीत् । कित ज्ञाने जुहो० पर० सक० सेट् । चिकेत्ति अकेतीत् । कितय पु० कि-भावे-क कितेन वाति वा-क । द्यूतकारके, वञ्चके,
- खले, चोरनामक गन्धद्रव्य, धुस्तूरक्ष' च । किन्तनु पु० किञ्चिन्माना तनुर्यस्य । अष्टपादे (माकड़सा) कीटभेदे । किन्तु अव्य० किञ्च तु च ६० । पूर्ववाक्यसङ्कोचज्ञापने, प्रागुक्रविरु
धार्थ, किं पुनरित्यथै, च । किन्नर पु० कुत्सितो नरः कुत्मा च अश्वमुखत्वे नरदेहत्वात् नरमुखत्वे
चावदेहत्वात् । देवयोनिभेदे देवानां गायके । किन्नरेश पु० त० । कुवेरे धनदे। कित्र अव्य. किञ्च नु च ६० । प्रत्र, वितर्के, मादृश्ये, स्थाने च । किम् अव्य० के डिम् । प्रने, निशेधे, वितर्के, निन्दायाञ्च । किमु अव्य० किञ्च उ च ६० । विमर्षे सम्भावनायाञ्च । किमुत अव्य, कि उन च छ । प्रत्र, यित, विकल्पे, अतिशये च। किम्पच वि० किं पति अन् । वपण' सहि श्रामोदरपूर्ति मात्र
पचति नागन्तुकातिथिभ्यो दानार्थम् ।। किम्पचान वि० किम्+पच-अानच् । अामोदरपति मात्र पाककर्तरि कपण।
[कृपण त्रि० । किम्याक पु० निन्दितः पाकोऽस्य ( माकाल ) इतिख्याते पक्ष । किंपु(पूरुष पु० कुत्मितः पु(पू)रुषः । देवयोनिभे दे देवगायके । हिमा.
चलहेमकूटयोर्मध्यस्थे नववर्षात्मकजम्नु हीपस्यैकतने बर्ष । कियत् वि० किम्+परिमाण, वकिमः क्यादेशः वस्य यः । किंप
For Private And Personal Use Only