________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३१५]
कि माने जुहा. पर० सक० अनिट् । चिकेति अकै पीत् । किंवदन्तिान्ती) स्त्री० किम्+वद-भिच् या डीघ् । जनश्रुतौ सये. . असत्य वा लोकापवादे। किंवा अम० किञ्च वा च छ । विकल्पे, अथवेत्यर्थे । किंगारु पु• कुमित शृणाति किम्+-जुण । धान्याद्ययभागे,
वाये, कङ्कपक्षिणि च | किकीदिवि पु० किकीति दोयति गब्दायते किकि+दिव-इन् नि. दीर्घः। चाप विहगे । :
स्त्रियां ङीप् । किर त्रि. किञ्चित् कुत्सित या करोति-ट । भृत्य, मेवके । किङ्गिणी स्त्रो० किञ्चित् किण करोतीति णिच्-अच्-गौरा० - डो। कटिभ षण क्षुद्रघण्टिकायाम्, विकत च । किङ्किर पु० किम्+क+ककोकिले, भमरे, हये, कन्दपं त्र।
__रक्तवर्ण स्त्री। किङ्किरात पु० किङ्किरां रक्तवर्ण मतति गच्छति पुष्पहारा अण् । अशो: कक्ष, शुकपक्षिणि रक्ताम्लक्ष (रलझाटी) अत-अच् कर्मः । कन्द. कोकिले च । ।
[बनायाञ्च । किञ्च अव्यं० किञ्च च च । प्रारम्भ, समुच्चये, साकल्ये, सम्माकिञ्चन अव्य० किम्+चन । असाकल्ये, अल्पे च | पृश्निकर्म
पला पु० । किञ्चित् अव्य० किम् + चित् । असाकल्य, बल्ले च । किञ्चु नुक पु० किञ्चत् चुलुम्पति सौल चुलुम्म डु संज्ञायां कन् ।
• (के चो) महीलताये कीटभेदे । किल्क पु० किञ्चित् जलति जल-अपवारण क तस्य नेत्वम् ।
केतरे, पुष्परेणी, नागकेशरे च पद्ममध्यस्थ केशाकारे । करहा
टवेटने न० । किट गतो सक० भये अक० भ्वा० पर० सेट् । केटति अकेटीत् । किट पु० किट-गतौ इन् किच्च । करे। हमले च (काट) । कि न० किट-क्त दड़भावः। धानां मले, तैलाद्यधोभागस्थे
For Private And Personal Use Only