________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ३१४ ]
काष्ठतच् पु० काष्ठ ं तक्षति किप् । रथकारे वर्द्धकौ ( कुतर) ख्याते
सङ्कीर्णवर्णे ।
काष्ठतक्षक ५० काष्ठ तक्षति एव ल् । रथकारे वर्द्ध कौ (तर) | काष्ठ ष्ठलेखक ५० काष्ठ ं लिखति एवुल् । घुणाख्ये कीटे ।
काष्ठा खो० काश-कथन् । दिशि, दारुहरिद्रायाम् स्थितौ पर्थ - यसानभूमौ, अष्टादशनिमेषात्मके काले, उत्कर्ष, काष्ठागतस्त्र हरसानुविद्धमिति कुमारः सोमायाञ्च परा हि काष्ठा
तपसस्तया पुन
Acharya Shri Kailassagarsuri Gyanmandir
काहलापुष्प पु० काहले
J
रिति कुमारः | काष्ठाम्बुवाहिनी स्त्री० पुनः पुनरम्बु वहति णिनि,
काष्ठस्याम्बुवा
3
हिनी | काष्ठरचित नौकाल तिजल से चन्याम् द्रोग्याम् । ( सेश्रोनी) । - कास कुत्सितशब्द े भ्वादि० काम० अ० सेट् । कामते व्यकासिट कासामास णिच् अचकासत् त |
कास पु० कास–घञ् | रोगदे |
कासनी स्वी० का रोग हन्ति ठक् । कण्टकार्य्याम् ।
कासमई पु० कास मृगाति मृद - अण । ( कालकासुन्दे) वृक्षभेदे |
कासमद्दन पु० मृद - ल्यु ६० । पटोले ।
ईषत् सारोऽस्य वा ।
कासर पु० के जले व्यासरति श्र+सृ- अच् ईषत् सरति स्थूलकाय - त्वात् कोः कादेशः वा । महिषे । कासार पु० केन जलेनासम्यक् सारोऽस्य, सरोवरे, सपद्म निष्पद्म े वा महाजलाशये । कासारि पु० ६० । कासमर्दों, आलु च । कासोश न०. क्षुद्रः कामः कासी तां श्यति थोक 1
(हीराकस) }
उपधातुभेदे ।
कास, स्त्री० कस—ऊ णिञ्च । विकलवाचि, दोनौ, बुद्दौ, रोगे च ! काहल पु० कुल्मिन हलति लिखति व्यच् कोः कादेशः | कुकुटे,
बिड़ाले च । शब्दमात्र े, महाठक्कायाम्, वाद्यमेदे, महाध्वनौ,
अव्यक्तवाक्ये न० । शुष्क े, म्भृशं स च त्रि० ।
9
For Private And Personal Use Only
●
पुष्पमस्य । धतूरे |
७