SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ३१४ ] काष्ठतच् पु० काष्ठ ं तक्षति किप् । रथकारे वर्द्धकौ ( कुतर) ख्याते सङ्कीर्णवर्णे । काष्ठतक्षक ५० काष्ठ तक्षति एव ल् । रथकारे वर्द्ध कौ (तर) | काष्ठ ष्ठलेखक ५० काष्ठ ं लिखति एवुल् । घुणाख्ये कीटे । काष्ठा खो० काश-कथन् । दिशि, दारुहरिद्रायाम् स्थितौ पर्थ - यसानभूमौ, अष्टादशनिमेषात्मके काले, उत्कर्ष, काष्ठागतस्त्र हरसानुविद्धमिति कुमारः सोमायाञ्च परा हि काष्ठा तपसस्तया पुन Acharya Shri Kailassagarsuri Gyanmandir काहलापुष्प पु० काहले J रिति कुमारः | काष्ठाम्बुवाहिनी स्त्री० पुनः पुनरम्बु वहति णिनि, काष्ठस्याम्बुवा 3 हिनी | काष्ठरचित नौकाल तिजल से चन्याम् द्रोग्याम् । ( सेश्रोनी) । - कास कुत्सितशब्द े भ्वादि० काम० अ० सेट् । कामते व्यकासिट कासामास णिच् अचकासत् त | कास पु० कास–घञ् | रोगदे | कासनी स्वी० का रोग हन्ति ठक् । कण्टकार्य्याम् । कासमई पु० कास मृगाति मृद - अण । ( कालकासुन्दे) वृक्षभेदे | कासमद्दन पु० मृद - ल्यु ६० । पटोले । ईषत् सारोऽस्य वा । कासर पु० के जले व्यासरति श्र+सृ- अच् ईषत् सरति स्थूलकाय - त्वात् कोः कादेशः वा । महिषे । कासार पु० केन जलेनासम्यक् सारोऽस्य, सरोवरे, सपद्म निष्पद्म े वा महाजलाशये । कासारि पु० ६० । कासमर्दों, आलु च । कासोश न०. क्षुद्रः कामः कासी तां श्यति थोक 1 (हीराकस) } उपधातुभेदे । कास, स्त्री० कस—ऊ णिञ्च । विकलवाचि, दोनौ, बुद्दौ, रोगे च ! काहल पु० कुल्मिन हलति लिखति व्यच् कोः कादेशः | कुकुटे, बिड़ाले च । शब्दमात्र े, महाठक्कायाम्, वाद्यमेदे, महाध्वनौ, अव्यक्तवाक्ये न० । शुष्क े, म्भृशं स च त्रि० । 9 For Private And Personal Use Only ● पुष्पमस्य । धतूरे | ७
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy