________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३१३ ]
काय पु. काश-अच् । रोगमे दे, चुते, हणमेदे च, तत् पुष्ये न० ।
खुल् । काशकः । कायम दे । काशिराज पु० ६१० टच् समा० ड्यापोरिति सम्बः । सपने दे,
दियोदासे धन्वन्तरी बोध । मागी खी• काश-बच गौरा० डीए । खनामख्यातायां नगर्यो ___"काशीतलवाहिनी गति प्रसरसमानम् । काशीय न० कं असमते व्यानोति क+अध-पिनि तेषु मध्ये १ क ।
(हीराकस ) उपधालभ दे तत्संयोगात् दन्तादितो अलखवणात् .
तस्य जलव्यापप्रधानत्वम् । कारनौर न. कश्मीरदेयेषु भवः षण् । हुमे, पुष्करमूले, टङ्के
(सोहामा) 'शारदापीठमारभ्य कामाद्रिसटान्नकम् । तायत् काश्मीरदेशः स्यात् पञ्चाशयोजनात्मक स्य के देणे ब०व० च ।
तेषां राजा अण । कश्मीरनपे तस्य वधु दु । कश्मीराः । काश्मीरज पु० काश्मीरदेणे जायते जन-इ । कुछ मे, कुछ, (छड़)
पुष्करमूले । गौरा० उगे मालाम् अतिविषायाम् खी० ।
ब० । कारमीरबमाप्यत्र । काश्यप पु० कक्षपख गोलापत्यम् विदाद्य मुनि दे, ममोहे, मीन
भेदे, गोलभ दे, तत् प्रवरान्तर्गतमुनिभ दे च कश्यपात्ममनात दिन काश्यपि पु० कश्यपस्थापत्यम् इज । गरुडायजे अरुण। काश्यपो स्त्री० कश्यपस्य यम् वण डीप । पृथिव्याम् । काश्यपेय पु० कश्यपसापत्यम् ठक् । सूर्य । गरुड़े च । काठ० काश-क्थन् । बन्धने दारुणि । काठकदली स्त्री० काष्ठमिव कठिना कदली साक० । वनकदल्याम् । काष्ठकीट पु० त० । धुणाख्ये कीटे ।। काष्ठकुट्ट पु० काष्ठ कुट्टयति छिनत्ति अण् । (काट्ठोकरा) पचिभ दे । काष्ठकुद्दाल पु. कुमुद्दालयति दल विदारणे अण् शक० कुहालः ।
त। नौकादेमलापनयनाथै काठघटिते कुद्दाले ।
For Private And Personal Use Only