SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २५ ] अजगन्धिनी स्त्री अजय मेषस्य गन्धो लेशः एकदेशः टङ्ग मिति यावत् तद्यस्याः फलाकारणास्तीति अजगन्ध+नि डीप । (गा डरशिजः) इति प्रसिद्ध अजशृङ्गीक्ष। अजगर पु० अजं लागं गिरति गिल ति ग अच् । वृहत्म । अजगव पु० अजगो विष्णुः शरत्वेन त्रिपुरासुरवधकालेऽस्यास्ति अजग+| शिवधनुषि । [ नुषि । अजगाव पु० अजगं विष्ण मयति अव-अण ·उप०स० । शिवधअजघन्य लि. न जघन्य (अधम ) नत० । अधमभिन्न श्रेष्ठे च । अजजीविक वि. जीवयति जीव-णिच् कर्तरि टच् जीविका अजए- क्रय विक्रयादिभ्यां पालनादिना वा जीविका जीवनो पायोऽस्य ब० । छागक्रय विक्रयादिना जीविकावति । अजटा स्त्री० नास्ति जटा शिफा यस्याः ब० (मुंइयामला)इति प्रसिद्दे. शिफारहिते रक्षभेदे । [तत: अच् बाल कुशीति प्रसिझे रक्षभेदे । अजडा स्त्री अजयति स्पर्शमाबादङ्गमर्दनाथं चालयति न+जड-णिच अजथ्या स्त्री० अजानां समूहः । अज+थ्यन् स्त्रीत्वात् टाप । अज समूहे । तन्नानापर्णत्वात् स्वर्गथिकायाञ्च । अजदण्डी स्तो० अजस्य ब्रह्मग्योदण्डोऽस्थाः ब० गौरा ० डीष । ब्रह्म दण्डीचे ब्रह्मणो यज्ञार्थदण्डस्य तदीयकाई न करणात्तथात्वम् । अजननि स्त्री० न+जन-अाक्रोशे अनि । अाश्यमाने जन्माभावे । अर्थाभावे अव्य यी । नन या अमात्र अव्य० । । अजन्य स्त्री० लौकिक हेतुभिर्न जन्यते न+जन-णिच -यत् । शुभाशुभ सूचके दैयक्तते भ कम्पादावुत्माते । जन्य भिन्ने त्रि० ।। अजप पु० असर जपति निन्दायें नञ, जप-अच । कुपाठ के ! अजं पाति रक्षति अज+पा-क ! छागपाल के त्रि० । अजपा म्ही प्रयत्न न जपितुमशक्या अयत्वोच्चारिता जप-अच । वा सप्रश्वासयोः वहिर्गमनागमनाभ्याम् अक्षरनिष्पादनरूपे जपे, हंसः, सोऽहमिति वा मन्त्रभेदे च | अपप्पून्ये लि॥ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy