________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३९२
भतो बहुषु तस्य लक कलिङ्गाः । “कविदेशमारस्य पञ्चाष्टयोजनं शिवे ! । दक्षिणयां मरेशानि ! कालिङ्गाः परिकीतिता रत्यक्तदेश दे ३० व० गौरा० ङीष् । राजकर्कश्याम् । कालिन्दी सो० कलिन्दाद्रौ भवा ऋण ! यमुनायाम् । कालिन्दौमदन पु० मिनति हलेनाकर्षण न गतिरोधनादिना अन्य
था करोति भिद-धु ६०० । बलभद्रे तत्कथा च हरिवंशे । कालिमन् पु० कालस्य भाव मनिश्च । कृष्णतायाम् । काली स्त्री० कालो वर्णोऽस्यस्याः अच् डी । देवीमे दे, मत्स्य'गवायां व्यासमातरि सत्यवत्याम, नवमेघालौ, परीवादे कालानन्यां
निति, रात्रौ, चिकाल्याम्, । (विचाति ) वर्जिहाभेदे च । क.लोयक पु० बालस्य वर्णस्यायं सहाछ: सज्ञायां कन् । दारुह.
रिद्रायाम् । कृष्णचन्दने न० । कानेय पु० कलेरपत्यम् ढक । दैत्यभ दे, (कालायकृष्णवर्ण तायै प्रम
पति ढक् । यति । कालचन्दने न० । स्वार्थे कन् । कुक्कु रे ।
कालीयके चन्दने न० | हरिद्रायाम् प० । काल्पनिक त्रि• कल्पनायाः आगतः ठक । कल्पिते, यारोपिरे,
कल्पनाभवे च । [गर्भ धारणयोग्यकालप्राप्तायां गवि । काल्या स्त्री॰ कालः गर्भधारणयोग्य समयः प्राप्नोऽस्य यत् ।। कावेरी स्त्री० कस्य जलस्य वेरं शरोरं तपेदमियण । सरिङ्गे दे। कु
मितमपवित्र बेरं यथाः खाङ्गात् डीए। वेश्यायां पूब० । हरिद्रायाम्।
[कवित्व च | काव्य इ. कविरेव खार्थे व्यज । शुक्र । कवेः कर्म । ग्रन्थों दे का यलिङ्ग न० अर्थालङ्कारभ दे । सा० १० परि० । कायापत्ति स्त्री० अर्थालङ्कारभेदे। मा० १० परि० । काश दीप्तौ या० कात्म ० अक० सेट् । काशने अकागिट, काशामास
चकाशे णिच् अवकाशत् न । काश दीप्तौ दिवा प्रात्म० अ० सेट । काण्यते । अकाशिष्ट पिच
अचकागत् त ।
For Private And Personal Use Only