________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३११ ।
काला स्त्री० काल+अद्यच् । अणविकृति कालयति अच् ।
मजिष्टायाम् । कल-क्षेपे कर्मणि घळ अश्वगन्धायाम् पाटलाक्षे, कृष्णजीरके, नीलिकायाञ्च । कालागुरु न० कर्म । प्राग्ज्योतिषदेशोत्पत्तिके कृष्णागुरुचन्दने । कालाग्नि पु० कालकार: मृत्य कारी अग्निः प्रलयानौ कालानादयोऽप्यन ।
कलविङ्क, कपिञ्जले पहिणि च । कालानुनादिन पु० अनुमदति अनु नद-णिनि कर्म. अमरें। वानानुसारक न० कालः मृगमद इयानुसरति दूरतो गच्छति स
। कृष्णागुरुणि पोताख्यचन्दने । । कालानुसारिन न० काल: म्गमद खानुसरति गन्धन दूरतो ग
च्छति णिनि । ओलेये गश्चद्रव्य । कालानुसायं पु० न० । कालेन मृगमदेनानुसार्य ते अनुर-ण्यत् ।
शैलजे गन्धद्रव्य, शिपायज्ञ', (शिशु) तगरे च । कालान्तरविष पु० कालान्तरे दंशनकालात बद्धकालानन्तरं विषं
यख । मणिकादौ । तस्य हि विघं कालान्तरे कष्टदम् । क लायस न० कर्म० । लौहमे दे। कालाशुड्वि स्त्री कालस्य शुभकर्म योग्यसमयस्य अशुद्धिः । शुभक
___किरणप्रयोजके स्कृत्याद्य क कालदोघे । कालिक प० काले वर्षाकाले चरति ठक | वकखगे, कालं कृष्णया--
मनुसरति ठम् । कृष्ण चन्दने कालागुरुणि । प्रकष्टः दीर्घः कालोऽस्य प्रकृष्ट ठ । वैरे | कालेन निर्दृत्त कालस्यदं वा ठक् । कालभवे कालसवन्धिनि च त्रि० | कालो वर्णो ऽस्यस्याः ठन् । देवीभ दे वृश्चिकपनक्षे, (विचाति ) क्रमेण देयवस्तुमूल्ये, नवमेधे, पटोल शाखायां रोमाल्याम् मांस्या, काक्याम्, शिवायां, मेघावछौ, वर्णादिदोघे सुरायां, काकोल्या, श्यामाख्यविहगे प्रतिमासदे
यष्टड्डौ कुमटिकायां, निशिरायां हरीतक्यां च स्वी०। कालिङ्ग पु० कुत्सित लिङ्गमस्य । म मिकर्कारो, इखिनि, सर्प,
लौहमें दे च । कालिङ्गानां राजा अण। कनिङ्गदेशपतौ -
For Private And Personal Use Only