SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrik [ ३१० कालनियोग पु. कालेन कतो नियोगः कास्य वा नियोगः आज्ञा ' नि+युज-घज । देवाज्ञायां, कालकसनिय मे च । कालनियास पु० कर्मः । गुग्ग लौ । कालनेमि पु० राक्षसभेदे, हिरण्यकशिपुपुत्र देत्यच “कालनेमि. बधे बुक ईति पुराणम् । कालपर्ण पु. काचं कृष्ण पर्णमस्य । तगरहने । कालपुच्छ पु० काल: पुच्छोऽस्य । “गुयोरणसमः कालपुच्छो सुन- भिरीरित" इत्य ने मृगभेदे । कालपृष्ठ पु० काल पृष्ठमस्य | मृगभेदे, कङ्कपक्षिणि, चाये च । ___ कालोयम दूब पृष्ठमस्य । कर्णस्य चापे ।। कालमान पु. कालं मानमस्य । कृष्ण जीरके, कृष्णतुलस्याश्च । काल मूल पु० कालं मूलमस्य । रचित्रकक्ष। . कालमेषी स्त्री० कालं वर्ण मिति सङ्घ ते मित्र-अण् । मञ्जिया याम्, सोमराज्याम्, विकृति च । कालरात्रि स्त्री. कालस्य रावि शिका । सर्वभूतापहारिण्याम् मृत्यु देव्याम् यमगिन्याम् कल्पान्तरात्रौ, “दीपावली तु या प्रोक्का कालरात्रिश्च सा भते" त्यत कार्ति कामावास्यारात्रिसमये च । काललवण न० कर्म० । बिड्लवणे । काल लौह न० कम्म० । कृष्णायसे गौहमेदे । कालसन्त पु० काल कृष्ण यन्तमस्य । कुलत्यक्ष ! कालशाक न० कर्म • श्राीये शाकभेदे । कालसर्प पु. नित्यकर्म । कामर्षे महायिने ( के उटासाप)। कालसार व कालेन सारः शवलः । कृष्णसाराभिधे मगे, । कालसूच न०. कालस्य यमस्य सूत्रमित्र । कुलाल वक्रतत्र छ दन... हमे नरक ट्रे । का नसेय न० कलस्खा दधिकुम्भ भव, ढक । तक्र। . वा स्कन्ध गु० क.लः स्कन्धो यस्य । तमालहन, तिन्द हो, जी रकट, दुष्वदिरे, उदुम्बरे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy