SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ३०८ ] कार्षापण पु० २० कर्घस्यायम् ाण या+पणवत्र कार्यस्य ग्रा त पणः । (काहन) षोडशसु पणेषु, पर्ण च । [ (तोला) कार्षिक ५० कर्षस्यायम् ठञ । पणचतुर्थभागे, रूयमाने च । काय पु० लभ क स्वार्थे ष्यञ् । सालटच । काल पु० कुतिमलति यल- अच् कोः कादेशः । कृष्णवर्णे । इति त्रि । लौहें, कक्कोलके, न० । कालयति सबै चुरा० कल०-अच् । यमे, महाकाले शिवे पुनैश्वरे, कोशिले रक्तचित्रके कासमद्द", क्षणदण्डादिसमये च पु० अयं च सर्वकाखेषु निमित्त' कारणम् । स च यादित्यादिक्रिया प्रचयरूपस्तदुपाधिको घटादिरूपो वा । " ∞ क. लक्षत् पु० । Acharya Shri Kailassagarsuri Gyanmandir " कालक पु० ० कल- एवुल् । जलौ ( देहस्थ चिह्न भेंटे ) जलव्याले च । कालशाके, यति, वीजमणिती अव्यक्तराशिसंज्ञाभेदे च न कालक एठ पु० कालः कण्ठो यस्य | नीलकण्ट शिवे, मयूरे, । खञ्जने, कलविङ्क े, दात्य हे च । कालकूट म० कालमपि कूटयति, दहति कूट - अ । विष, कालय मृत्योः कूटो राशिरिव । देवासुररणे देवैर्हतस्य पृष्टमालिनः । दैत्यस्य रुधिराज्जातस्तरु र त्यसभिः । निर्यासः कालकूटोऽस्य सुनिभिः परिकीर्त्तितः । सोऽहिकल े, पूटङ्गवेरे कोङ्कणेमलयेऽभवदित्युक्त टच निर्थ्यामरूपे विषभेदे पु० न० । कालं समयं स्वगत्या करोति क्र- किप् क च । 9 कालकेशी स्त्री० कालः केशएव पत्त्रादिर्यस्याः । नील्यामोषधौ ] ॥ कालखण्ड न० कर्म | दक्षिणकुतिस्थे मांसखण्ड यशति । कालचक्र न० कालचक्रमिव षडृतरूपारवत्त्वात् सदा परिवर्तमानवाच । कालखरूपे द्वादशमासाक के संवत्सरस्वरूपे चक्रे । कालचिन्तक पु० काल चिन्तयति विचारयति चिन्ति-वुल् । ज्योतिविदि देव । कालधम्मं पु० ६० मृत्यौ, समयखभावे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy