SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ ] मा यत्र मासे ठम् । कार्ति के घरदतोहि तीये मासे । कार्ति की स्त्री कृत्तिकानक्षत्रप युक्ता पौर्णमासी ग्रण । चान्द्र___ कार्तिकमासस्य पौर्समास्याम् ।। कात्तिकेय पु०कत्ति कानामपत्य तत्यालितत्वात् ढक । स्कन्दे शिवपुल कार्तिकोत्सव पु. ७त. कार्तिकशुक्ल प्रतिपदि कर्तव्य दीपोत्सवे । कार्य म० वतनस्य भावः ध्यञ् । साकल्य, सामया। कार्पट पु० कोय ते क-विच कर्-पट: कर्म० सव भवति अण् । लाज्ञायाम् (चापडागाला) स्वार्थ ऽण् । क्षुद्रयस्तखण्ड', कपटेन जीस वस्त्रे ष चरति अण । कार्यार्थिनि (उमेदार) । कार्पटिक पु. कपटेन काषाय रस्त्रण चरति ठक् । तीर्थयात्रोद्यते । कार्पण्य न• रुपणस्य भावः ध्यज। उचितव्ययविमुखतया धन सञ्चये छायां, 'दैन्य च" कापण्यदोषोपहत स्वभाव दूति गीता. कास पु. कापास्याः फलम् अण तस्य लुक तस्य विकार वा अग्ण । (तला) कार्पासीफले । तज्जा तवस्त्रादौ नि | कार्पासनासिका स्त्री कार्यासस्य नासिके व सूलाकर्षण स्थानम् । यथा मासिकासूत्रदानेन पवादिराकष्यते एवं स्वत्वाकर्ष के तौ, यन्त्र (टेको)। . कार्पासी स्त्री० क-पास खार्थे ऽण् । वृक्षभेदे (कापास) । काम्मण त्रि. कर्मणि कुशल: अण् | क्रियासु दक्षे, योगविद्यायाम् । कार्मिक त्रि• कर्मणा शिल्पिकर्मणा निवृत्त ठक् । विचित्रवस्त्रादौ । कार्मुक पृ० कर्मणे प्रभवति उकञ् । वंश, श्वेतखदिरे, महानिम्ब ..हिज्जले च । धनुषि न० । क्रियादा, कर्मक्षमे च नि । कार्य न० क-ण्यत् । प्रयोजने, तौ, व्याकरणोक्ष प्रा देशप्रत्ययागमेष, न्यायमते प्राग्भावप्रतितोगिनि घटपटादि विकाररूमे कार्य, विनवरे, अवयववति, देहादौ, विवादे, पुण्यापुण्यरूमे अपूर्व च । कर्तव्ये नि । काश्य म० कशस्य भावः ष्यन् । कृशत्व । साथै व्यञ् । अशे सा लई, लकुचे (डेओ) दृक्ष च पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy