SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०७ कारवेल पु० कार वेल्लते वेल्ल-अण । (करेला) लताभेदे । बल्लाथै __ डीप । नुहकारवेलायाम् (उच्छा)। कारस्कर पु० कार करोति क-अण नि० सुट । किम्याकक्ष। कारा स्त्रो० कृ-भिदादित्वात् छङ् नि० दीर्घः । बन्धनागारे, दू त्याम, वोरहाबस्यकाष्ठमयभाण्डे, सुवर्णकारिकायाञ्च । कारागार न० कावागारम् । बन्धनालये । कारापथ पु. लक्ष्मणात्मजयोरङ्गदचन्द्रके चोराज्यविषये देशभेदे । कारि स्त्री० क-पूज् | क्रियायाम् । शिल्पिनि त्रि०। कारिका स्त्री० क-धात्वनिर्देथे एव ल । क्रियायाम् । कर्तरि राव न्न । नटयोषिति । स्वल्पाक्षर क्या बहुखार्थ बोधके लोके, गिल्पे च कृ-भावे एरु ल । यातनायाम् । क-वुण, मापितादि. कृत्ये, हिमेदे च (सुद)। खियं कृतेति"सत्य तह इिभेदे (सदा। का रेता स्त्रो० कृ-णिच्-त । “कारिता नाम मा वृहियर्सिकेन कारीरो स्त्री० क जलमच्छाति क+क-विच् कार मेधः तमोरयतीति ईर-अण । वृष्टिसम्मादिकायां यतक्रियायाम् | कारीरोमनु वृधिरिति श्रुतिः । कारु लि. क-उण । शिल्पिनि, कारके ध। विश्वकर्मणि पु० । कारज पु० क जलमारुजति, कुत्सित रुजति वा रुज-क। करभे, वल्मीके, नागके शरे, गैरिके, वयंजाते देहस्थे तिलादिचिह्न च । कारुणिक लि. करुणा शीलमस्य ठक् । दयालौ दयाशीले । कारण्य न० करुणस्य भाक: करुण व वा घम् । दयायाम् । कार्त्तखर न कृतवरे याकरभेदे भव', कताः पठिताः खरा येन तस्मै वैदिकाय पाक्षणाय वा इदम् वा ध्यण । वर्षे, धुमार, काञ्चनवृच' च । कार्तिक पु. कृत्तिकायां जातः अप । स्कन्द, कत्तिकानक्षत्रण युक्ता पौर्ख मासी कार्तिकी मास्मिन् मासे अप, । स्वमामख्याते शरडतो तोये मासे । कार्तिकिक पु० कत्तिकानचलेष युक्ता पौर्ख मापी कार्तिकी For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy