________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०७
कारवेल पु० कार वेल्लते वेल्ल-अण । (करेला) लताभेदे । बल्लाथै __ डीप । नुहकारवेलायाम् (उच्छा)। कारस्कर पु० कार करोति क-अण नि० सुट । किम्याकक्ष। कारा स्त्रो० कृ-भिदादित्वात् छङ् नि० दीर्घः । बन्धनागारे, दू
त्याम, वोरहाबस्यकाष्ठमयभाण्डे, सुवर्णकारिकायाञ्च । कारागार न० कावागारम् । बन्धनालये । कारापथ पु. लक्ष्मणात्मजयोरङ्गदचन्द्रके चोराज्यविषये देशभेदे । कारि स्त्री० क-पूज् | क्रियायाम् । शिल्पिनि त्रि०। कारिका स्त्री० क-धात्वनिर्देथे एव ल । क्रियायाम् । कर्तरि
राव न्न । नटयोषिति । स्वल्पाक्षर क्या बहुखार्थ बोधके लोके, गिल्पे च कृ-भावे एरु ल । यातनायाम् । क-वुण, मापितादि.
कृत्ये, हिमेदे च (सुद)। खियं कृतेति"सत्य तह इिभेदे (सदा। का रेता स्त्रो० कृ-णिच्-त । “कारिता नाम मा वृहियर्सिकेन कारीरो स्त्री० क जलमच्छाति क+क-विच् कार मेधः तमोरयतीति
ईर-अण । वृष्टिसम्मादिकायां यतक्रियायाम् | कारीरोमनु
वृधिरिति श्रुतिः । कारु लि. क-उण । शिल्पिनि, कारके ध। विश्वकर्मणि पु० । कारज पु० क जलमारुजति, कुत्सित रुजति वा रुज-क। करभे,
वल्मीके, नागके शरे, गैरिके, वयंजाते देहस्थे तिलादिचिह्न च । कारुणिक लि. करुणा शीलमस्य ठक् । दयालौ दयाशीले । कारण्य न० करुणस्य भाक: करुण व वा घम् । दयायाम् । कार्त्तखर न कृतवरे याकरभेदे भव', कताः पठिताः खरा येन तस्मै
वैदिकाय पाक्षणाय वा इदम् वा ध्यण । वर्षे, धुमार,
काञ्चनवृच' च । कार्तिक पु. कृत्तिकायां जातः अप । स्कन्द, कत्तिकानक्षत्रण
युक्ता पौर्ख मासी कार्तिकी मास्मिन् मासे अप, । स्वमामख्याते
शरडतो तोये मासे । कार्तिकिक पु० कत्तिकानचलेष युक्ता पौर्ख मापी कार्तिकी
For Private And Personal Use Only