________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ३०६ ]
कार पु० कृहिंसायां, क करणे वा भावे घ । वव्य, निश्चये, यो
क्रियायाञ्च । कृ विक्षेमे प्राधारे घञ् । हिमाद्रौ, यतौ च | कर्मोपपदे कर्तरि अण । तत्कम कर्तरि यथा कर्मकारः वर्म
कार इत्यादि । कृ-कर्मणि घञ् विक्षिप्त धान्यादिराशौ । कारक लि. ब-खु । क्रियाजनके । क्रियोपाधिके साक्षात् क्रि
यान्वयिनि व्याकरणोक्त कार्ट कम्मर्मादिषु घटषु न । कारकदीपक न० अलङ्कारशास्त्र अर्थालङ्कारभेदे मा० १०प० । कारण न० क-णिच् करणे ल्युट । हेतो, यद् व्यतिरेकेण कार्यानुत्प
त्तिस्तस्मिन्, यथा दण्ड विना घटस्यानुत्पत्तिरतो दण्डो घटस्य कारणम् । माधने, इन्द्रिये, देहे च । कृञ् हिंसायां स्वार्थ णिच् भावे ल्युट् । बधे । क्रियते इति कर्मणि, वाद्यभेदे च ।
कृञ् हिमायां णिच-युच् टाप कारणा | यातनायां स्त्री० । कारणमाला स्त्री. अर्थालङ्कारभेदे साहि° १० परि। कारणोत्तर न० कारणेन उत्तरम् । व्यवहारेषु वायु पन्य स्त वस्तु
सत्यत्व नाङ्गीकृत्य तमतिकूलतासाधनकारणकथने यथा अयं शतं धारयतीत्यभियोगे सत्य ग्टहीत किन्तु शोधितम् इयं भूमिर्मदीयानेन भुज्यते इत्यभियोगे सत्यमेतस्य भूमि: किन्तु दानेन क्रवादिना वा इदानों ममेत्युत्तरकथनम् । कारणमप्येतदर्थे ''मिथ्योत्तरे पूर्ववादे कारण प्रतिवादिनीति" कारणोरेऽपि कारणशब्द
प्रयोगात् । कारण्डव पु० रम-ड.तस्य नेत्त्वम् रण्डः ईषत् रण्डः कारण्डः त
वाति वा-क: हमभेदे । कारम्भा खो० ईषत् रम्भा कोः कादेशः । प्रियङ्ग वच्च। कारव पु० केति खोज्य । काके । कारवी स्त्री० कारं वाति वा क, केन जलेन रौति अच् गौरा• डोष,
+अच् करयो मयूरस्तखेदम् अण +क-हिमायां णिच् किए कार तमवति काण वा । पतपुष्माया, जटायाम्, मयूरशिखायाम् । कारवेल, त्वकपलयाम् (तेजमा ) कृष्णजीरके च ।
For Private And Personal Use Only