SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३०५ एतेषां कामाधिक्यात् कामित्वम् । कमवति वि. स्त्रियां डोप कामिनी । भीरुस्त्रियाम, दारुहरिद्रायाम्, मदिरायाञ्च स्त्री० । कामोन पु. काममनुगच्छति स | रामपूगे। कामानुगते लि। कामुक पु० कम-णिड्-उक | अशोकरक्ष, अतिमुक्तके, माधवील तायाम्, चटके च | मैथुनकामनातिशयति त्रि। स्त्रियां ङोप कामुकी। इछामानवत्यान्त टाप कामुका। कामुककान्ता स्त्रो० कामशानां कान्ता प्रिया । अतिमुक्तक सतायाम् । काम्पि त्य पु० कम्पिलाया नद्या बदूरभवो देवः राय । उत्तरदेशभेदे, तत्र जातायां गुण्डारोचनाख्यायां लतायाञ्च । काम्बल पु. कम्बलेन परितो रथः । कम्बलेन समन्नाइटिते रथे । काम्बविक पु. कम्बू : शङ्खः शिल्पमस्य । शङ्ककारे (शांखारि) । काम्बोज पु० कम्बोजो देशोऽभिजमो निवामो वा यस्य अण कम्बो जदेशोङ्गवेऽश्व', पुनागवई, म्ले छभेदे च । धबलखदिरे, माषप याम्, जयपुछयाञ्च, स्त्री० डीम् । काम्य न० कम-णिङ् यत् । यत् किञ्चित् फलमुद्दिश्य, यज्ञदानतपः क्रिया | क्रियते बड़लायास तत्काम्य' परिकीर्तितमित्य को कर्मणि । कमनीये, सुन्दरे च लि० । काय पु० चीयतेऽन्नादिभि: चिञ् घञ् नि० । देहे । कः प्रजापति झा वा देवताऽस्य अण इत् अन्तादेशः वृद्धिरयादेशश्च । प्रजापतिदेवताके चरौ, प्राजापत्यविवाहे कमिष्ठानामिकयोरधोभागे, खल्याङ्ग लिमूलरूपे, बाझोती, लच्ये, स्वभावे, मूलधने च । कायस्थ पु० काये तिथति काय+स्था-क। परमात्ममि, लिपिकर वृत्तौ (काएत) जातिभेदे च । कायस्तित्यनया स्था-क टाय | हरीतक्याम् ग्रामलक्याञ्च स्त्रो० । कायिका स्त्री० कायेन निर्वाह्या ठक् । गवादिकर्मकरणरूपायां "दोहावाद्यकर्मयुक्ता कायिका समुदाहृता” इति स्नृत्य लायां युद्धौ प्रत्यब्ध' पणतदर्धादिदेय नौ च "कायाविरोधिनी शश्वत् मया द्या तु कायिकेति भारदवचनात् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy