________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३०४ ]
स्वीकारे च ।
रूपे, सुन्दररूपे च वि० । कामरूप पु• स्वनामख्याते देशभेदे । कामोलप यस्य । खेच्छाकामरूपिन् पु. कामतो रूप यस्य इनि । विद्याधरे। मनोजरू
पति, खेच्छारूपधारिणि च वि०। कामल पु० कामेन लखति लस-ड । वसन्तकाले । मत्वर्थे लच ।
कामयुक्त वि० । काम कान्तिं लुभाति लू-ड । रोगभेदे (कांग्रोल)
पु. स्त्री० स्त्रियां टाम् । कामवल्लम पु० त० । बाबच तन्मुकुल हि कन्दर्प प्रियम् । कामहन्ता स्त्री० कामतो इन्त' यखाः। पाटलायाम् । [(परगाछा) । कामक्ष पु० कामेन वीजा रनिरपेक्षतया यथेच्छ वृक्ष: । बन्दाक कामशर पु० कामस्य शर इव मुकुलवत्वेन । आनष्क्ष । कामसख पु० त० । कामस्य सखा+टच समा० । वसन्तकाले, तदुदीपके चन्द्रे च ।
[यनप्रणीते पन्थे । कामसूत्र न. कामस्य तत्तन्त्रस्य सूत्रम् | कामतन्त्रप्रतिपादके वात्मयाकामात शन० कामस्या श दूब | नखे । कामात्मता स्त्री० कामात्मनो भावः तल । कर्मफलाभिलाषशीलत्वे ।
| জামায় না । এমনি অন্ত:। कामात्मन् त्रि. कामे फलटणायामात्माऽन्त:करण यस्य । फलकाम
मायति, कामाकुलचित्ते च । काम अामा स्वरूप यस्य । काम
मये काम्यमानविषयशताकचित्तत्वेन तद पतापन्न खभावे । कामान्ध पु० काम यथेष्टमन्धयति खरेण विरहिणम् चुरा० अन्ध
अच् । कोकिले | कामेनान्धः ३० । विवेकहीने लि। कामालु पु० कामतोऽलति काल-पOप्तौ उण । रक्तकाञ्चनवृक्ष । कामावशा(सा)यिता स्त्री० कामान् छावशेते अव+गीर-णिनि तस्य
भावः तम् । अणिमाद्यष्टविधैश्वर्धमध्ये सत्य सङ्कल्पतारूपे ऐश्वर्थे । कामान् अषमा मिचेतुं शीशमख स्यतेः पिनि ततस्तल् । कामा
वसावितायत वार्थे । कामिन् पु० काम-णिनि । चक्रवाके, पारावते, चटके, सारसखगे च
For Private And Personal Use Only