________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कापिश न० कपिशवोऽत्यस्य प्रज्ञाद्य ण । मद्यभेदे । कापिशाईनो स्त्री० कपिशस्थ मद्यभेदस्यायनम् स्थान. अथ-ल्य र
डीप । द्राक्षालतायाम् । कापुरुष पु० कुत्मितः पुरुषः कोः कादेशः । निन्दितपुरुषे । कापोत न० कपोतामां समूहअण । पारावतसमूहे। कपोतवर्ण:
त्वात् कपोतस्येदम् अण् । सौवीराजने, सर्जिकाचारे च ।। कामोताञ्जनं न० कापोत च तदञ्जन चेति कर्मः । सौवीराञ्जने । काफल पु० कुहिमत फलमस्य । (कटफल) दृक्षभेदे । काम म. कम-णिच्-अच् । शुक्र, इष्टानतिक्रमे, निकामे च ।
कम-घज। काम्य, अनुमतौ, छायामभीष्टविण्याभिलाघे, "पुंसो या विषयामेक्षा स काम इति भएयते”त्य ललनण विष
यापेक्षणे कन्द च पु० । कामकला स्त्री० कामस कला प्रिया । कला हेतत्वात् कामपत्याम् - रतौ । कामकार लि० काम काम्यं करोति अण । कामतः प्रवृत्तौ । कामकेलि पु० कामे रतौ केलियस्य । जारे। कर्म० । सुरते । कामग मिन् नि काम गच्छति गम-गिनि । यथेष्टाचरणशीले ।
टपो० मुम् । काम गामीत्ययात्र । कामवार ए० कामेन खेच्छया चर+घञ्चारः । कामद त्रि० कामान् ददाति दा-क। अभी टदायके, वनभेदे च । कामदघा स्त्रो० काम दोषि दुइ-क घादेशः । अभीयसम्पाय
व्याम् सुरभौ गवि। . . कामदुह् स्त्रो० काम दोन्धि दुह-किप । सुरभौ गवि । कामधेनु स्त्री० कामय अभीष्टस्य दोहनस्य हेतु नः । सुरभौ गति । कामध्न सिन् पु० काम ध्वसयति ध्वन्स-णिच-णिनि । शिवे । कामपाल पु. कामान् पालयति पाल-रक्षण-अप । बलभद्र । कामम् अव्य. कम-णिड-अमु । अनुमती, प्रकामे, पर्याप्ने, अस्तू
यायाम, अनुमती, अकामानुमती, स्वच्छन्दा?, अनिष्टस्थागत्या
For Private And Personal Use Only