________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। २४ ]
अच्य तागज पु० अच्य् तस्याङ्गात् जायते अङ्ग+जन-ड। ईतका अच्य ता मज पु० अात्मनोऽङ्गात् जायते जमड ६त। कामदेवे । अच्यतावास पु० आ-उष्य ते सेव्यतेऽल प्रा-वस-घन ईत० । अश्वस्थ
वृक्ष । अश्वत्यः सर्वक्षाणामित्य क्तस्तस्य तत्रोपास्यत्वात्तदावासत्वम् प्रय ति स्त्री च्य-क्लिन न० त०। शरणाभावे । बडा। नाशशून्य वि०
[षीत् आजीत् । अजिता वेता । अज गतौ क्षेपणे च वादि० पर० स० सेट । अजति । अवै. अज दीप्तौ इदित् । चुरादि० उमय० सेट् अक० । अञ्जयति ते ।
प्राञ्जिजन् त । अज पु० न जायते जग-3 न०त० । ब्रह्मणि, विष्णौ, हरे, जी
त्मनि ईश्वरे, छागे, मेघराणौ, सूर्यवंशीयराजभेदे दशरथपिनरि, अात् विष्णोर्जाते कामदेवे च । जन्महिते त्रि० । जगत्कारणे सत्त्वरजस्तमोगुणात्मके प्रधाने अजामेकां लोहितशुलकष्णां
बह्वीः प्रजाः सृजमानामिति श्रुतेः । छाग्याञ्च स्त्री। अजकर्ण पु० अजस्य कर्ण इव कर्यो यस्य ब०। छागल्यलम्बायमान
पत्रयुक्त पियासाल, इति ख्याते छागको यो मरिचपत्रे च । अजकर्णक पु० अजकइव कायति पत्रद्वारा प्रकाशते केक । मिया.
साल दूति ख्याते रहे। अजकव अस्त्री अजो विष्णुः को ब्रह्मा च वाति शरत्व नात्र वा+अधि___करणे क इत०। शिवधनुषि । वावु इति ख्याते वर्वरीने पुः । अजकाव अस्त्री स अजको विष्णु ब्रह्माणौ अवतीति अण उप० म०
शिवधनुषि । ' अजक्षौर न० अजायाः क्षीरं पुंवद्भावः । छागदुग्धे । अजग पु० अजं छागं यज्ञाङ्गत्वेन ग पनि गम-ड ईत० । विष्णौ । ___ अजेन गन्तरि वनौ च |
[वनयमान्याम् । अजगन्धा स्त्री अजय गन्धव गन्धोऽस्याः । जोयानोति ख्यातायां अजगन्धिका स्त्री अजय गन्ध य गन्धो यस्याः ब० ततः खार्थे
के टाम् । वावु इति प्रसिद्ध वर्वररीयाके |
For Private And Personal Use Only