SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३०३ कान्त पुष्प पु० कान्त पुष्पमस्य । कोविदारले । . .. कान्तलक पु०कान्त लकति लक-श्राखादक्षे अच् । (सुंद) तन्ने वृद्धे । कान्तलौह पु० कान्तो खौहो यस्य । . अयस्कान्ने । कर्म । . . (कान्निलौह) लौहमारे । [पुष्योगमौषध यस्य । अशोकले । कान्ताडिदोहद पु. कान्तादि नारीपादस्पर्शः दोहदं कान्तायसम् २० कान्तमयः अच समा० । (कान्तिनौह) लौ हसारे । व० । अयस्कान्ने मणौ । कान्तार पु० कस्य जलस्य मुखस्य अन्तस्त' कान्त मनोहर वा ऋच्छति - क-अगा। कोविदारक्ष, भेदे उपद्रवे, कानने, पद्मभेदे, महारण्ये, दुर्गमवन नि, गत्त च।। कान्तारक पु० कान्त वनम्मच्छति कट-एकुल (काजला) इभेदे । कान्ति स्त्री० कम--क्तिन् । शोभायां, दीप्तौ, अभिलाघे च । कान्तिदा स्त्रो०कान्ति+दा-के । सोमराजीलतायाम् कान्तिप्रदे वि०। कान्तिदायक न० कान्ति-दा- एषु ल् | कालीयकक्षे | कानिपदे वि० कान्दव न० कन्दौ भर्जनपाल संस्कृतम् अण। (मिठाइ) पकाने मच्यभेदे। कान्दविक लि० कान्दव पण्यमस्य ठक | अपूपकारिणि तदुपजीविनि (मेठाइकर)। पलायिते । कान्दिग्भूत लि• कां दिश यामीत्य नि भूत: प्राप्तः घो० । मीत्या कान्दिशीक त्रि० का दिशं यामीत्वाह ठक एप्रो०। भीत्या पलायिते । कान्य कुज न० कन्वाः कुआ यत्र कन्याकुल+खार्थे ऽण पृषो । देशभेदे, वितभेदे च (कनौज)। [च | छालझेदे पु० | कापटिक लि. कपटेन चरति ठक । कपटव्यवहारिणि शठे, परममज कापथ पु० कुत्सितः पन्धाः अच् समा० कादेशः । निन्द्ये धम नि । कापालिक पु० कपालेन मस्तककपरेण व्यपहरति भोजनपानादिक करोति ठक् । स्वमामख्याते वर्णे, कुलाचारिभेदे च । कापिल पु० कपिलेन प्रोक्तमधीतेऽण । सांख्य शास्त्रज्ञ, पिङ्गलवणे च। तद्दति नि । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy