________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०१ ]
वररुचि नामा व्याकरणवार्तिककर्ता च । कात्यायनी स्त्री• कन्यस्थापत्य स्त्री० फम् । दुर्गायां साहि कल्लान्तरे कत्यस्थापत्यमासीत् । अाईवयस्कायां कापायालायां विधवावाच । कादम्ब पु० कद-शि-अन्वच् । ( बाबहास ) कलहंगे, काण',
क्षौ च । कदम्ब भवः अण् । कादम्बमात्र त्रि०। कादम्वर न० कादम्ब राति लाति प्रतिवन रा-क। ऐक्षवे गुडा
दौ, तस्य विकारे मद्य च । कादम्ब कदम्बोद्भव रसं राति
रा-क। तत्तस्य रसवात् दधिसरे पु. । क.सम्बरी स्त्री कुत्मितं मलिनमम्बरं यस्य कोः कदादेशः कदम्बरो बल
भद्रस्तस्य प्रिया अण् । इलिप्रियायाम् मदिरायाम् । कादम्ब रसं राति रा-क गौरा० ङीष् कोकिलायाम्, सरखत्यामु,
शारिकायाञ्च । क..दम्बिनी स्त्री. कादम्बाः कलहसा वलाका वा अनुधावकत्वमस. त्यस्याः इनि । मेघमालायाम् ।
[कालभवे । कदाचित्क त्रि. कदाचिद् भयः काखार्थत्वात् ठज । कदाचित्काद्वेय पु० कट्ठाः अपत्यम् ढक् । नराकारे फपालाङ्ग लपति देवयोनिभेदे नागे, स च ।
[मुखे च । कानन न. चु० कन-दीप्तौ , ल्य ट् युक्ष वा । वने, ग्टहे, ब्रह्मणो काननाग्नि पु० ६० | शमी क्ष, तज्जातवङ्गिना हि वनदाहः । कानीन पु० कन्याया अनूड़ाया अपत्यम् अण कनीमादेशश्च । “का
मोन: कन्यकालातो मातामहसतो मत" इति स्मृत्य त पुत्लभेदे ।
यथा व्यासः कर्णश्च । कान्त पु० कन-क, कम-क बा । पन्यौ, डौहे, सूर्य पूर्बकः सूर्य
कान्तशिलायाम, चन्द्रपूर्वकः चन्द्रकान्तमणी, वसन्ते , हिज्जलपक्ष च । कस्य ब्रह्मणोऽन्तो यस्मात् । वासदेवे । कुङ्कुमे लौह दे न० । मनोरमे, शोभने, अमीष्टे च त्रि० । नाया, प्रियङ्गवृषे च स्त्री०।
२६
For Private And Personal Use Only