________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ३०
..]
काजिक ० ज - धात्वर्थनिर्देशे वुन् कुलिता अञ्जिका व्यक्तिर्यस्य ।
बरनाले (कांजी) |
काण पु० करण–निम्मोलने वञ् । काके । एकचच्च र्युक्त लि० । काड प्र०म० बाय - शब्द उ तस्य मेतम् गुच्छे, , वृचस्कन्ध े, (गुड़ी) वाल, नाले, बहुपरिच्छेदात्ता के पन्थप्रकरणे वृचे पु० ।
दीर्घः । स्तम्भ, तादिअवसरे, प्रस्तरे, नाडीवृन्द, निर्जनस्वामे च । काचोट
[ ( करेला ) ।
कारवेल्ल,
काण्ड कटुक पु० काण्ड स्वन्वेऽपि कटुकस्तिक्तः । काण्डको लक पु० काण्ड कोलभित्र यस्य कप् समा० | लोध, तमिन् कीटबन्धात् हि कोलमित्र सर्व जायते ।
Acharya Shri Kailassagarsuri Gyanmandir
काण्डवित पु० काण्ड तिक्तः भ ूनिम्बे ( चिराता ) |
a
काण्डपट ५० काण्ड दूर पटः । ( कामात ) पटभेदे, यस्य संकोचे
काण्डरूपता भवति ।
काण्डपृष्ठ वि० काण्डानि पृष्ठ यथ । शस्त्राजीवे । "" 'स्वकुल पृष्ठतः कृत्वा यो वै परकुलं ब्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृत इत्यलचणे जने पु०
काण्ड रहा वि० काण्डात् प्ररोहति । कटुक्याम् ( कट्की ) । काण्डीर त्रि० काण्डो वाणोऽस्यास्ति ईर । (तोरन्दाज) वाणधरे । अपामार्गे न० । महिठायां कारवेल्लप्राञ्च स्त्री० ङीष् वा । काण्ड क्षु पु० काण्ड ेन स्याम्ब ेन द्रक्षुरिव । ( तालमाखना) तृणभेदे । काख पु० कवळेनाधीतः श्रम् । ययुर्वेदीयशाखाभेदे । अपत्यार्थेऽय् ।
कपुत्रादौ त्रि० ।
कातर लि० ईषत्तरति खकार्य्यं कर्त्तुं शक्नोति कु+तृ बच्
कोः का
देशः । अधोरें, व्यसका कुले, भोते, विवशे, चञ्चले च । तदध्यासितकातराचीती रघु: के जले वातरति लवते न तु विशेषतो मजति उडुमे ।
काटण न० कुत्सितं टयां कादेशः । कुत्सितट
। कात्यायन पु० कत्यस्यापत्य फक् मुनिभेदे । स च धर्मशास्त्र कर्जा ।
•
For Private And Personal Use Only