SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ३० ..] काजिक ० ज - धात्वर्थनिर्देशे वुन् कुलिता अञ्जिका व्यक्तिर्यस्य । बरनाले (कांजी) | काण पु० करण–निम्मोलने वञ् । काके । एकचच्च र्युक्त लि० । काड प्र०म० बाय - शब्द उ तस्य मेतम् गुच्छे, , वृचस्कन्ध े, (गुड़ी) वाल, नाले, बहुपरिच्छेदात्ता के पन्थप्रकरणे वृचे पु० । दीर्घः । स्तम्भ, तादिअवसरे, प्रस्तरे, नाडीवृन्द, निर्जनस्वामे च । काचोट [ ( करेला ) । कारवेल्ल, काण्ड कटुक पु० काण्ड स्वन्वेऽपि कटुकस्तिक्तः । काण्डको लक पु० काण्ड कोलभित्र यस्य कप् समा० | लोध, तमिन् कीटबन्धात् हि कोलमित्र सर्व जायते । Acharya Shri Kailassagarsuri Gyanmandir काण्डवित पु० काण्ड तिक्तः भ ूनिम्बे ( चिराता ) | a काण्डपट ५० काण्ड दूर पटः । ( कामात ) पटभेदे, यस्य संकोचे काण्डरूपता भवति । काण्डपृष्ठ वि० काण्डानि पृष्ठ यथ । शस्त्राजीवे । "" 'स्वकुल पृष्ठतः कृत्वा यो वै परकुलं ब्रजेत् । तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृत इत्यलचणे जने पु० काण्ड रहा वि० काण्डात् प्ररोहति । कटुक्याम् ( कट्की ) । काण्डीर त्रि० काण्डो वाणोऽस्यास्ति ईर । (तोरन्दाज) वाणधरे । अपामार्गे न० । महिठायां कारवेल्लप्राञ्च स्त्री० ङीष् वा । काण्ड क्षु पु० काण्ड ेन स्याम्ब ेन द्रक्षुरिव । ( तालमाखना) तृणभेदे । काख पु० कवळेनाधीतः श्रम् । ययुर्वेदीयशाखाभेदे । अपत्यार्थेऽय् । कपुत्रादौ त्रि० । कातर लि० ईषत्तरति खकार्य्यं कर्त्तुं शक्नोति कु+तृ बच् कोः का देशः । अधोरें, व्यसका कुले, भोते, विवशे, चञ्चले च । तदध्यासितकातराचीती रघु: के जले वातरति लवते न तु विशेषतो मजति उडुमे । काटण न० कुत्सितं टयां कादेशः । कुत्सितट । कात्यायन पु० कत्यस्यापत्य फक् मुनिभेदे । स च धर्मशास्त्र कर्जा । • For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy