SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २६८] मणिभेदे, मृत्तिकाभेदे क्षार, ( का ) सिचके च ( मोम) 1 काचन न० कापयति बनाति अनेम कच-साथै पिच्-घुट । पत्र बन्धनद्रव्ये लाचादौ । काचिदित्यर्थे अव्य० । काचलवण न० काचस्य लषणम् । काचोत्पादनसाधने खवणे, . ( मोरा ) कृष्णलवणे ( कालालोण) । काचसौवर्चल न. ६० । काचम्मृत्तिकासन्भने लवण । काच स्थाली स्त्री० काचस्य स्थाली ( पारुखगाछ)। वृक्षभेदे, काचमयपाले च । काचाक्ष पु. काच इयाक्षि यस्य । कपई का वृहहके। . . काचित वि. काचे शिको चितं तं पृषो । शिक्यते पदार्थ । काञ्चन पु. काचि-दीप्तौ स् । स्वनामख्याते वृक्ष, चम्पके, नागके - गरे, उदुम्बरे, धुस्तरे च। स्वर्ण, पद्मकेशरे, काञ्चनादिपुष्पो टीपौ च न० । काञ्चनक पु० काञ्चनमिय कायति प्रकाशते 4-क । पश्चिमेहे, कोविदारवृक्ष च । हरिताले न० 1 [( चापाकला ) । काञ्चनदली स्त्री० काञ्चनभित्र दलं ययाः । खर्ण कदल्याम् । काञ्चनक्षीरी स्त्री० काञ्चममिय क्षीरं यस्याः गौरा० डोष । जरि थीलतायाम् । [( गणियारी)। काञ्चनपुत्री स्त्री० काञ्चनमिष पुष्पमस्याः | गणिकारीहक्ष, काञ्चनार पु. काञ्चनं दीप्तिमऋतिक-सण । कानुनक्ष,। काञ्चनाल पु० काञ्चनाय दीप्त्यः अलन्ति पर्थ्यानोति अल-बच् । ___ कोविटारचे । [हरिद्रायां, गोरचनायाम्, स्वर्ण क्षीरीक्ष च ।। कात्रुनो स्त्री० काञ्चरतेऽनया काचि-दीप्तो करण ल्युट डीए । काञ्चि(ञ्ची) स्त्री. कावि-इन् वा डीप । स्त्रीकटिभूषणभेदे, (चन्द्र हार गोट) “एकभिवेत् काञ्ची मेखला त्वष्टयष्टिका | वलयः षोड़श जय" इत्य कलक्षण यष्टौ, गुझायाम् “अयोध्या मथुरा माया काशी काची अवन्तिके" ति पुरीभ दे च । कानी (चि पद न० ६ त° । जघने | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy