SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २८८ ] कोविणी तो कम-लौख्ये घअवम् अपति बस् पृषो । ( धुड़ि) पणचतुर्थी “वाराटकानां दशकहवं तत् सा काकिणी" ति डीलावती । काकिनीययन | काकी को काबय जातिवात् स्त्रियां होप । काकयोषिति काक - वर्णत्वात् बायोलतायाम् ।.. काकु स्त्री का-उगा । शोकभीत्यादिमिछमेर्विकारे, खकार प्र.. सिद्ध विरुद्धार्थकलाके मजादौ शब्दच । सूर्य वंश्ये नये। काकुत्स्थ पु० काकुत्स्थ सूर्यवंशीयः पभेदस्तस्थापत्यम् अण ।। काकुद न० काकु ध्वनिभेदं ददाति धत्त दा-क, काकरुद्यते मिन् पर्थ क वा शक । तालुनि जिन्छ्रियाधिष्ठान स्थाने ( ताल्या ), (काकन्द पु० काकालिन्द : प्रो०। ( कुचला ) कटुतिन्दु के । काकेष्ट पु. काकानामिटः । निम्ब तस्य हि फल काकानामिष्टम् । काकोदर पु• कुत्थितमकति अक-अन् कोः कादेशः काकमीषङ्गतिमा ____ दुदरं यस | म । [कन् । ( यज्ञडुमर ) वृक्षभेदे । काकोड़, (दु)म्बरिका स्त्री० काप्रिया उद् ( डु) म्बरी संज्ञायाम् काकोल पु. कक-लौल्य खार्थ णिच-सोल । द्रोसकाके, सर्प, धू करभेदे च । नरकभेदे, विषभेदेच पु० म० । वायस्याम्, अश्वगन्धायाञ्च स्त्री। [ीत अकातिः । काक्ष वाञ्छायाम् भ्वा० उम० दित् सक० सेट् । काङ्कति अका कान त्रि० ईषत् कुत्सितमाथि यस को: कादेशः । कुत्सिताक्षे जने, - ईघद्दर्शने कटाचे न.। का नौ स्व • को भया पण डीए । तरिकायाम् ( अरहर ) | काखीव पु० ईषत् घीयत्यमातू क्षीव-घञ् कादेशः शोमानच्चे सकना) काङ्क्षा स्त्री० काक्षि- इच्छायाम् । काङ्गा स्त्री० कुत्सितमङ्गमसाः कादेशः टाप । वचायाम् । काच पु० कच्यतेऽनेन कच-बन्धने दीप्तौ च धम् । शिकये, (शिका) For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy