SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २८७ ] . तत्स्यानस्वचनार्थं न्यस्ते काकपदाकारे चित्र | शीर्षस्य काकपदा कारे को शत्रुञ्ज च (शिक्का) । काकपर्णी पु० काकवर्स पर्णा मयाः । संङ्गपर्याम् । काकपीलु पु० काकप्रिय: मोलुः शाक० । ( कुचला ) काकतिन्दुक े । काकपीलुक पु० काकानां घोलुरिव । (अचला) काकतिन्ह के । काकपुष्ट पु० कान पुछ: । कोकिले, कोमिया हि काकनीड़ाएं षायषडिम्बमपनीय तत्स्थाने स्वडिम्ब स्वापते काक्याच खडि म्बच्या तत् परिपाल्यते इति प्रसिद्धम् । काकपुष्प पु० काकवर्ण पुष्पमस्य । ग्रन्थिपर्णे वृक्ष । काकभीरु पु० काकात् भीरुः चेचक | काकमाची पु० काकान् मञ्चते मचि - ऋण नलोपः । कट्फलल तायाम् । (गुड़कामाई ) । [सन्नपर्याम् । (मुगामी) 3 काकमुहा स्त्री० मुदं गच्छति मुटु-गम्-ए काका मुद्दा यस्या: ५० | काकरुहा स्त्री० काकवत् रोहति वन्मरीच मूलम्पून्यतया जायते । (परगाळा) वन्दावृच ेो । 13 काकलक पु० कत्सित' कल कायति क- । ग्रीवायामुन्नतदेशे । काकली स्त्री० कल - इ ईषत् कलिः कादेशः वा ङीप् । खा मधुरशब्दे । काकलौरव पु० काकली मधुराव्यक्तो रखो यस्य । कोकिले । काका स्त्री० काकः काकास विद्यतेऽस्याः कर्म श्राद्यच् । काकोल्या, काकनासायाम् काकमाच्याच " काकाक्षिगोलकन्याय पु० काकस्य एक चक्षुर्यथा उभयगोलक पर्यायेण चन्नः कार्य कारकमेव मे कस्योभयसंबन्धे दृष्टान्ते । काकाङ्गी स्वी० काकस्याङ्ग' नासेव फलमखा: । O काकनासायाम् । काकाण्ड पु० काकस्याण्ड दूव फलं यस्याः । महानिम्ब । कोलशि म्बाम् स्त्री० टाप ू । महाज्योतिशय च ङीष् । • काकादनी स्त्री॰ काकैरद्यतेऽसौ काक+बंद - ल्य ुट् । गुञ्जायाम् ॥ काकाल पु० का* काकेतिर लाति वाक । द्रोणका के | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy