________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २८७ ] .
तत्स्यानस्वचनार्थं न्यस्ते काकपदाकारे चित्र | शीर्षस्य काकपदा
कारे को शत्रुञ्ज च (शिक्का) ।
काकपर्णी पु० काकवर्स पर्णा मयाः । संङ्गपर्याम् । काकपीलु पु० काकप्रिय: मोलुः शाक० । ( कुचला ) काकतिन्दुक े । काकपीलुक पु० काकानां घोलुरिव । (अचला) काकतिन्ह के । काकपुष्ट पु० कान पुछ: । कोकिले, कोमिया हि काकनीड़ाएं षायषडिम्बमपनीय तत्स्थाने स्वडिम्ब स्वापते काक्याच खडि
म्बच्या तत् परिपाल्यते इति प्रसिद्धम् ।
काकपुष्प पु० काकवर्ण पुष्पमस्य । ग्रन्थिपर्णे वृक्ष ।
काकभीरु पु० काकात् भीरुः चेचक |
काकमाची पु० काकान् मञ्चते मचि - ऋण नलोपः । कट्फलल तायाम् । (गुड़कामाई ) । [सन्नपर्याम् । (मुगामी) 3 काकमुहा स्त्री० मुदं गच्छति मुटु-गम्-ए काका मुद्दा यस्या: ५० | काकरुहा स्त्री० काकवत् रोहति वन्मरीच मूलम्पून्यतया जायते । (परगाळा) वन्दावृच ेो ।
13
काकलक पु० कत्सित' कल कायति क- । ग्रीवायामुन्नतदेशे । काकली स्त्री० कल - इ ईषत् कलिः कादेशः वा ङीप् । खा
मधुरशब्दे ।
काकलौरव पु० काकली मधुराव्यक्तो रखो यस्य । कोकिले ।
काका स्त्री० काकः काकास विद्यतेऽस्याः कर्म श्राद्यच् । काकोल्या, काकनासायाम् काकमाच्याच "
काकाक्षिगोलकन्याय पु० काकस्य एक चक्षुर्यथा उभयगोलक पर्यायेण चन्नः कार्य कारकमेव मे कस्योभयसंबन्धे दृष्टान्ते । काकाङ्गी स्वी० काकस्याङ्ग' नासेव फलमखा: ।
O
काकनासायाम् ।
काकाण्ड पु० काकस्याण्ड दूव फलं यस्याः । महानिम्ब । कोलशि
म्बाम् स्त्री० टाप ू । महाज्योतिशय च ङीष् ।
•
काकादनी स्त्री॰ काकैरद्यतेऽसौ काक+बंद - ल्य ुट् । गुञ्जायाम् ॥ काकाल पु० का* काकेतिर लाति वाक । द्रोणका के |
For Private And Personal Use Only