SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ २८६] कस्त से स्त्री० कचति गन्धोऽस्याः कस कर तुट् च गौरा० ङीष् । म्हगमा जाते मन्बद्रव्यो । Acharya Shri Kailassagarsuri Gyanmandir * कलार न० के जले ह्रादते हाद- मो० दस्ख रः । श्वतोत्पले | कांस्य कंसेन निष्यादितम् कंस-अ वाद्यभेदे, पानपात्र े च । स्वार्थे ष्यञ् । तान्चरङ्गमिति उपधासौ, 'उपधातुर्भवेत्कां इयोस्तर थिरङ्गन्योरित्यक्त ेः । स्वार्थे कन् । उक्तार्थे । - कांस्यकार पु० कांस्य +क - अण् उप० । (काँसारि) जातिभ दे | काक ४० कै शब्द कन् तस्य नेत्त्वम् । खनामख्याते पक्षिणि । 1 खड्ज, कादृष्ट तिलके च । काककला स्वी० काकस्य कला छात्रयवो जङ्घवावयवो यखाः काकज हावृते । काकनी खो० काक हन्तिट । महाकरञ्ज ेळे, तत्फलसेवने हि काकस्य नाशः । काकचिञ्चा स्त्री० काकवर्णा चिञ्चा प्रान्तभागः फले यस्था: । गुञ्जायाम् । ष्टषो० । काकचिञ्चिः, काकचिची, काकचञ्चाप्यत्र । काकच्छद पु० काका छदः पच दू कदो यस्य । खजनखगे । काकजङ्घा स्त्री० काकस्य जङ्घ वावयवो यस्याः । स्वनामख्याते वृच भेदे (केश्रोयाठङ्गा) । काकजंम्वु स्त्री० काकवर्णा जम्ब ः । काकतालीय स्त्री० काकगमनसम मे अभिजम्वा 1 तालपतनमतर्कितहेतुक वितर्कितसम्भवे यादृच्छिकागतौ तदिव छ । कातिक्ता स्त्री० काकस्यापि तिक्ता । गुञ्जायाम् । काकतिन्दुक पु० काकव : तिन्दुकः । काकपीलुक े (क्रुच्ला) । काकनासा स्वी० काकस्य नासेव फलमस्याः । काकजङ्घायाम् (क े कोटेशन) काकनासास्यत्र | काकपक्ष ५० काकस्य मच दूध | मस्तकपार्श्वद्वयस्य ““बालानां तु शिखा प्रोक्ता काकपच” द्रक्त को शरचनादे (काणपाट्टा) | काकपद न० काकस्य पदमिव । लिमौ पतितवर्णस्य उपरिलेखने For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy