________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २८६]
कस्त से स्त्री० कचति गन्धोऽस्याः कस कर तुट् च गौरा० ङीष् ।
म्हगमा जाते मन्बद्रव्यो ।
Acharya Shri Kailassagarsuri Gyanmandir
*
कलार न० के जले ह्रादते हाद- मो० दस्ख रः । श्वतोत्पले | कांस्य कंसेन निष्यादितम् कंस-अ वाद्यभेदे, पानपात्र े च । स्वार्थे ष्यञ् । तान्चरङ्गमिति उपधासौ, 'उपधातुर्भवेत्कां इयोस्तर थिरङ्गन्योरित्यक्त ेः । स्वार्थे कन् । उक्तार्थे । - कांस्यकार पु० कांस्य +क - अण् उप० । (काँसारि) जातिभ दे | काक ४० कै शब्द कन् तस्य नेत्त्वम् । खनामख्याते पक्षिणि ।
1
खड्ज, कादृष्ट तिलके च ।
काककला स्वी० काकस्य कला छात्रयवो जङ्घवावयवो यखाः काकज
हावृते ।
काकनी खो० काक हन्तिट । महाकरञ्ज ेळे, तत्फलसेवने हि
काकस्य नाशः ।
काकचिञ्चा स्त्री० काकवर्णा चिञ्चा प्रान्तभागः फले यस्था: । गुञ्जायाम् । ष्टषो० । काकचिञ्चिः, काकचिची, काकचञ्चाप्यत्र । काकच्छद पु० काका छदः पच दू कदो यस्य । खजनखगे । काकजङ्घा स्त्री० काकस्य जङ्घ वावयवो यस्याः । स्वनामख्याते वृच भेदे (केश्रोयाठङ्गा) ।
काकजंम्वु स्त्री० काकवर्णा जम्ब ः । काकतालीय स्त्री० काकगमनसम मे
अभिजम्वा
1
तालपतनमतर्कितहेतुक
वितर्कितसम्भवे यादृच्छिकागतौ
तदिव छ । कातिक्ता स्त्री० काकस्यापि तिक्ता । गुञ्जायाम् ।
काकतिन्दुक पु० काकव : तिन्दुकः । काकपीलुक े (क्रुच्ला) । काकनासा स्वी० काकस्य नासेव फलमस्याः । काकजङ्घायाम् (क े
कोटेशन) काकनासास्यत्र |
काकपक्ष ५० काकस्य मच दूध | मस्तकपार्श्वद्वयस्य
““बालानां तु
शिखा प्रोक्ता काकपच” द्रक्त को शरचनादे (काणपाट्टा) | काकपद न० काकस्य पदमिव । लिमौ पतितवर्णस्य उपरिलेखने
For Private And Personal Use Only