________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २५ ]
कश्यप पु० कश्यं मद्यं पिवति मा क ब्रायस्तनयो योऽभूत मरीचि -
कश्यप इति
रिति विश्रुतः । कश्यपस्तस्य पुत्त्रोऽभूत् कश्यपानात् निरुक्त सुनिभेदे, न्टगभेदे, मत्सयम दे च
कध बधे भ्वा० पर० स० सेट् । कषति । काकधोत् काषीत् । कष न० कष- काच् | (कष्टी) पाषायभ दे, “कम्पापायनिभ नभस्तले' [क बने म० t
a
कषण पु०
•
इति नैषधम् । कष-ल्ह्य ु । अपक्क े (काँचा) । भावे खट् । घर्षण, कषाय पु० ऋषति कष्टम् कर्ष - प्राय । खोनाकटते, रारा, बन्त:करणदोषे, "" कषाये कर्मभिः पक े ततो ज्ञान प्रजायते" इति वेदान्तपरिभाषायाम् । धवस े ( धगाव), रसभ दे ( कथा ), रक्तपीतमिति च । तद्दति वि० । | छुट्टदुरा
का - •
Acharya Shri Kailassagarsuri Gyanmandir
लभायां स्त्री० ।
कप्रायितः कषायो रक्तपीतवस जातोऽय इतच् | जातकषाये “कानेव कषायितस्तनी” ति कुमारः ।
कत्रायिन् पु० कषाय +टूनि । सालटते, लकुचटत े, बबूरी च े fareरागवति वि० ।
च ।
कष्ट न० कष-क्त क्लच्छ गहनयोः कमभूति नेट् । पीड़ायाम् व्यथायाम्, पीड़ायुक्त े । गहने च वि० ।
कस गतौ भ्वा० पर० सक० सेट् । कति काकसीत् व्यकासीत् ।
कस शातने गतौ च प्रदा० इदित् काम० एक० सेट् । कंस्ते वसिष्ट । सक शातने गतौ च सक० व्ादा० काम० सेट् । करते व्यवसिष्ट । कसनोत्पाटन पु० कसम' कासरोगम् उत्पाटयति ख्यु । बासकवृत “वासकः काननाशक” इति वैद्यकोक्तः ।
काम्यत्र ।
कसेरु पु०क्रम- उ एकनागमः । कशेरौ, म्यूकरख प्रिये जलकन्दम दे च । कस्तोर पु°म० क ं जल तोरयति काच् निःसुट् । रङ्ग (राहू) धातौ ।' कस्तूरिका स्त्रो० कस - जर तट च गौरा ० ङोष कस्तूरी स्वार्थे क इत्वम् । मृगमदे । पृषो० जती हख कस्तुरि
For Private And Personal Use Only