________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २८४ ]
कवाट म० कवात वटति वट-बेटने कण । हाररोधक काठखण्ड .. जुज्थ डोप । कवाटी। . कवि पु० कु-छ। राक्र, वाल्मीकिहनौ, भाखरे काव्यकर्तरि,
ब्रह्माणि च । अतीतानागतमर्व क्षार्थदर्भिनि पण्डिते च लि।
खलोने जी. वाडी कवी । कविक न० कु- संज्ञायां कन् । खलीने यक्षि सौहमयं घोटकसुखा
भ्यन्तरे प्रपहवोजनार्थं दीयते तस्मिन् । कविका स्त्री० क- संज्ञायां कन् । खलीने, मत्साम दे च (कर) । कविज्येष्ठ पु० कविषु ज्यछः । वास्मीकिमुनो। कविता स्त्री. कवेः कर्म भावो वा तल् । कविकते काव्ये “भवति __ कविता कामिनीम्” इति प्रसवराषवम् ।
[वि.। कबोष्ण न० ईषदुष्णम् कोः कवादेशः । ईपटुणे सरें। कव्य १० कु-यत् । पित्व द्देशेम दत्त नादौ । पिटगणभेदे । कव्यबाल पु. कव्य पिव हे श्यक द्रव्य बालयति चु० बल-आण । करा शब्द वा० अक० पर० सेट् । कति अकशीत् अकाशीत् । कमा स्त्री. कश-अच् । अश्वादेशालमाथें ताड़नसाधने पदार्थ,
- (कोड़ा, चावुक)। कगाह वि. कशामहति बई-अच् । कशया ताधे अदान्तवादौ । कशिपु पु• कण-कु मि० । मन, वस्त्रे च । मनुदितयोर्भोज्यवस्नयो,
शयायाच “मत्यां जितौ कि कशिपोः प्रया" इति प्रयोगात् । कशेरु पु० न० क गुणाति शृ-हिंसायां उ एरडादेशः । पृष्ठास्थान,
जलजे मूलभेदे च (केशर)। स्वार्थ कन् । अवार्थ । कशेरू स्त्री०कशेरु अप्राणिजातिवाचत्वात् अङ् | जलकन्द (केशुर)। कश्मल न.श- कल मुट् च | भू यां, मोहे, पापे च । मलिनेत्रि। कश्मीर पु० कश-इरन् मुटच् च । कश्मीराख्य देशे । करमौरज पु० कश्मीरे जायते जन-ड । कुखुमे कश्मीरजमाप्यन्त्र । क प्य न० कश-यत् । अश्वमध्यभागे, . मद्यभेदे च । कशामईति.
कमा+यत् । कमाई अदान्त ऽश्वादौ ।
For Private And Personal Use Only