SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २८३३ ज्योतिम्रो लग्न च । वाक अतिवति सब्जीमते, वीतरोगे। दक्ष कल्याणे च जने त्रि। कल्यजग्धि स्त्री० अद-किन कल्ब प्रातर्जन्धिः । प्रातर्मोजने उपर चारात् तत्कालमच्य। कल्याण न० । कल्य प्रात: अण्यते शब्दयते श्रण घा। हेन्नि , ... मङ्गले च । एभयुक्त लिन निवां गौरा हो । कल्यानकृत् क्रि० कल्याण शुभ शाम्नविभिनं करोति क-क्रिप । शास्त्रविहितकर्मकारके "न हि कल्यापकत कचिदिति पाने । कल्याणिका स्त्री०. कल्याण+यस्यर्थे ठन् । मन:चिलायाम् । . कन कूज ने बशब्द भ्वा०प्रा० अक० सेट् । कसते अकलिष्ट । कल त्रि० कल्ल-अच् । वधिरे श्रन्द्रियम्भून्छ । कल्लोल पु० कल-ोलच, कम् जलं लोल चपसं यमाहा बाल ' पक्ष - अनुस्वारस लत्वम् । महातरङ्ग, हर्षे च । वैरिणि लि.: कत्र स्तुतौ वर्णने च भ्वा० अात्मसक०सेट । कवते अकविष्ट । .. कबक पु० कु-अप. संज्ञायां कन् । पासे, भ चनाके, पलाएछु कवकानिचे ति स्म निः ।... . कवच पु० के वात' वञ्चयति वनुच-क। गभाण्ड वृक्ष, पटहयाद्य च | वर्मणि, तन्त्रोको पूजादौ पाय मर्जपत्र लिखित्वा धार्थ . च देवतामन्त्र न्यासयुक्तो वाक्यस्तोमे पु०म० । । कवर पु०न० कु-अरन् । अझ, लवण, के शपाशे च । खचिते, संयुक्त , सबले च त्रि० । वर्वरायां रखी टाप् । व शिरो वृणोति अछादयति क+ वच गौरा हो । केशविन्याः . केशवेशे, काकोल्यांहिङ्ग शाके वर्वरायाञ्च स्त्री० । कवर्ग प० कघटितो वर्ग: सजातिसंघः । कादिष पञ्चस वर्णेषु । एवं चवर्गादयः । [एव चवऱ्या चवर्गीयादयः । कवर्गीय पु० कवर्ग भवः छ । कयर्गमध्यभवे वर्णे । यत् । कवर्य : कवलपु० केन वलते वल-अच् । यासें, (वेलेमाछ) मत्सर दे च । कलित त्रि• कवलं पास करोति णिच -त. । भुक, व्याप्त च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy