SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २३ ] भट्टिः । अल्पकालस्थायिप्रभावति लि। कर्म. अचिरायां दीप्तौ स्त्री। अचिररोचिस् स्त्री अचिरं रोचिर्यस्याः ब० | विद्यु ति । अ. चिरप्रभावति वि.कर्म० । अचिरप्रमायाम् न । अचिरांशु स्त्री अचिरा अंशवोऽस्याः ब० । विद्यति । अल्प___ कालस्थायिकिरणवति लि । कर्म । अचिरकिरणे पु० । . अचिरात् अव्य. अचिरं अततीति किम् । शीघ्र, अविलम्ब च । अचिराभा स्त्री अचिरप्रभावत् । आमा-अङ् । वियति । अचेतन त्रि. चित-णिच् -युच् चेतना ज्ञानम् ब० । चेतनामून्ये । __ चित ल्य न० त० । ज्ञानविशिष्टभिन्न । अवेतम् त्रिचित असन् न००। विवेकशून्य, दुष्टचित्ते, चित्तम्पून्य च । चित्ताभावे अव्य० ।। अचैतन्य लि. चेतनस्य भाव : चेतन+यक ब० । चैतन्यरहिते, ज्ञा नमून्ये च । न००० । ज्ञानभिन्न न० अच्छ अज्य० छो-क न०० | प्राभिमुख्थे । [न के, स्फटिके च पु० । अच्छ लि. न छति दृष्टिम, न+छो क० । स्वच्छ निर्म ले च । भअच्छभ द पु० अछ-आभिमुख्यन भाते गच्छति अच्छ+भन+अच । भाल के अत्र भन्न इत्यपि पृथक नाम | अच्छम् अय. न-छो कभुन् । प्राभिमुख्य । [वैदिकंकर्मणि च । अच्छिद्र सिं० छिद्र+रक् ब० । छिद्रशून्य, अङ्गहानिः छिद्र नछुन्ये अच्छिद्रावधारण न० अछिद्रतया साङ्गतयारधारणम् अव धारे घुट । कृतख वैदिककर्मणोऽछिद्रतया अपधारणे . कतैतत्कमच्छिद्रमस्वित्य मिलापरूपे । अच्छोद त्रि० अच्छम् उदकं यस्य उदकस्योदभावः । निर्म लजल वति त डागादौ । तवामकप्रसिद्ध सरसि न० । अव्य त पु० च्योतते अच्यु त-क न०त० । विष्णौ । च्यु तिम्यून्य वि० अच्यु ताग्रज पु० अच्युतस्य कृष्णस्य काय जायते अग्र+जन+ड ६त! . बलभद्र। [कामदेवे । तदङ्गजातमाल क्लि । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy