SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ RCR ] योषधिद्रव्य च द्रव्यमात्र शिलापिष्ट शुष्मा या जलमिश्रितम् | तदेव वरिभिः पूर्वैः करक द्रत्यभिधीयते ! इत्य ुक्तलचणे द्रव्यभेदें, शार्थे, पाये च [ [ कायने कलहे च । कल्कन न० कवकं करोति विच भावे ल्युट् । दम्भे, शान्य े, कल्कि पु० पालक + तत् करोतीति णित्-इन् । "हम्वलयाम मुख्यस्य ब्राह्मणस्य महात्मनः । भक्ने विष्णु यशसः ककिः प्रादुर्भविष्यतीहरेरखतारे | 田 कल्किन् पु० कल्स - इनि । मत्स्यः कूम्म विराहच नरसिंहव वामनः । रामो रामञ्च रामच बुद्धः कल्कीच ते दशेति विष्णोरवतारभ दे । कल्प पु० रूप- काच् घञ् वा । यज्ञक्रियाणामुपदेश के, शिक्षा कल्पयाकरणादीनामन्यतमे वेदाङ्गभ दे, बौधायनादिलते अनुष्ठयक्रमविधाने, स्वत्वात्मके कर्म पद्धतिपन्य, ब्रह्मदिने, प्रलये, विकल्प, कल्पवृच, न्याये च | उत्तरपदस्यः सादृश्य कल्पय् । यथा पिल्ल कल्पः गुरुकल्पः । कल्पक पु० रूप-विच् खुल् । नापिते । छेदके, कल्पनाकारके त्रि० । कल्पतरु पु॰ कल्पते फलदानाय यच् कर्म० | कल्पवृचे । च। कल्पन न० छ–भावे ल्यट् । लृप्तौ, छेट्ने, न्यायोक्त अनुमिति भदे कल्पना स्त्री॰ कृप–थिच्–युच् । पल्ययनादिना करितां सज्जीकरण, न्यायोक्त े कानुमितिभ दे, रचनायाञ्च । कल्पान्त पु० ७० । प्रलये । कल्मष पु० कर्म शुभकर्म स्थति हो-क-ष्टषो० षत्व ं रस्य लम्बञ्च | मरकभ दे । पापें न० । तहिति, मलिने चत्र । कल्माष पु० कलयति कल - वििप तं माषयति व्यभिभवति श्रण_ 1 माष: उप०। राक्षसे चित्रवर्णे, कृष्णत्रण, कृष्णपाण्ड ुरवर्णे च । तद्दति वि० स्त्रियां ङीप् । कमाषक एठ पु० कल्माषः कण्ठो यख । शिवे तस्य स्वयं श्व ेतखात् विषयोगेण कृष्णत्वात् कृष्ण पाण्डु रता | कल्य म० कल-यत्, कलासु साधु कला+यत् वा । प्रभाते, मधुनि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy