________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२८१ ... प्रधागापूर्वस्य हेलभतेऽवान्तरकर्म जन्धे पुण्यादौ । कालिकार पु० कलिं करोति क-अप ! भूम्याटपचिणि, पूतिकरले च। कलि कारक पु० कलं करोति क-एखु ल । भारदे | कलहकार के - वि० । कलिकार+खार्थे क । भूम्याटपक्षिणि पु० । - [ल्याम् । . कलिकारी स्त्री० कलिकामति -अण् । (विषलाङ्गलिया) लाङ्गकलिङ्ग पु. कलिं गच्छति गम-खच् सम् डिञ्च | पूतिकरले धूम्याटे,
कुटजष्टये, शिरीषक्ष, समक्ष, “जगनाथात् पूर्बमागे कृष्णातीरान्तरं शिवे ! कलिङ्गदेशः संमोक्त" इत्य नदेणे, "उत्कलादचितपथः कलिङ्गाभिमुखो यया विति रघुः इन्द्रयवे च । यीधिति
लिहतायाञ्च (उड़ि) स्त्री० । कलित लि० कल-क्क । विदिते, प्राम, भेदिते, ग्टहीते, उन ।
संख्याते, विचारिते, वव च । कलिद्र म पु० कलेराश्रयः द्रुमः । विभीतकवृक्ष तल हि नलस्य रा.. सकिद्रावानये कलिना सुचिरं स्थितमिति भारतकथा |.... कलिन्द पु० कलिं ददाति यति पा सच् सम् च । अद्रिविशेभे, यनो
यमुनानदी नि:सूता, विमीतकर हे, स्वयं च । . कलिन्दकन्या स्त्री० ६ त । यमुनायां, कलिन्दनादयोऽप्यन । कलिप्रिय पु० कलिः कलहः प्रियो यस्य । भारदे, वानरे च । ६...
विभीतके । ६० प्रियविधादे जने वि० । कलिल त्रि. कल-इलच । गहने, मित्रे च । [लागल्याम् । कलिहारी मो. कलिं इरति -अण् । (विषलागलीया ) कनुष पु० स्त्री० कल-उपच, खुष हिंसायां कस्य जलस्य लुषो घातक: __ इति वा । महिये। पापे न० । तहति नि०।। कलेवर न० कले शुक्र वरं श्रेष्ठम् तदुत्मब्रवऽपि शुधि | सप्तम्या छालु
[वाधिके । कलोपजीविन् लि• कलां वृद्धिमुपजीवति. उप+जीव-शिनि । करक पु० न० कल-क तस्य नेत्वम् । ततैलादिशेषे, दम्भे, विभीतक
वृक्ष, पिटायाम्, तरकनामक गन्धद्रव्ये, ततैलादिपाके देवे
For Private And Personal Use Only