SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [RE. I कला स्त्री० कल - खच् । चन्द्रमण्डलस्य षोड़शे भागे, दत्तधनस्याधिबलभ्यांशे (सइ) व्यवयवे, कालपरिमाणे, ज्योतिषोक्त राधेस्त्रिंशङ्गागस्य षष्टिभागे, नौकायाम्, कपटे, विभ तौ, सामथ्र्य, संख्यायां, मरोचिपत्त्याम्, चतुःषष्टिप्रकारेषु गीतवाद्यादिषु च । कलाद पु० कलामंचमादत्ते बा-दा-क । स्वर्णकारे तेन हि कारगठनायें गृहीतधनस्यांशोऽपयिते । कलादक ए० कलामन्ति कला+द - एव ल् । दत्तद्रव्यां भोजनं तेन हि क्रियते । कलानिधि पुं० कला निधीयन्त ेऽल। कला+नि+था- कि । चन्द्र । कलानुनादिन् पु० कलमनुनदति णिनि । कामरे, चटके च । स्वर्णकारे गटनायें कलान्तरं पु० वन्या का अंशः मयू० | टडिभ ेदे 'मासे शतस्य यदि पञ्च कलान्तरं स्यादिति लोलावती, अम्यस्यां चन्द्र कलायाश्च, "स्योत्नान्तरणीव कलानराणी” ति कुमारः | For Private And Personal Use Only -श्राप कलाप पु० कलामानोति कला - आप् श्रय् । समूहे, मयूरपिच्छे, भ ूषण े, काञ्चनाम्, ठणे, चन्द्र े, व्याकरणभ है ग्रामभेदे च । कनापक पु० कलाप+ स्वार्थे कन् | कलापार्थे, हस्तिस्कन्धबन्ध े, एकवाक्यतापन्न े लोकचतुष्को न० कलापकं चतुर्भिः स्यादित्य कलापिन् पु० कलापो ऽस्यास्ति इनि । मयूरे संदर्हतुल्यथाखावति वटेव । कल + आप णिनि । कोकिले । क्रन कलोभ्टत् पुत्र कलां विमर्त्ति कला+ट किप् चन्द्र े | [स्त्री० [ कलाय पु० कलमयते कोय-अन्न् । (मटर) धान्यभ दे | गण्डदूव्र्वायां कलालाप पु० कलमालपति का+लप - अण् । भ्रमरे । कलावत् पु० कला+अस्त्यर्थे मतुप् मस्य वः | चन्द्र े | कलावति लि० वरे, कान्त्ययुगे कलि पु० कल-इन् । विभीतकटल े, विवादे, युद्ध े, च | कोरके मो० वा ङीष् कली व / कलिक पु० कम +मत्व ये ठन् । वक्रभेदे (कौंचनक) कलिका स्वी० कल - इन् स्वार्थे कन् । (कलि) कोरके, वीरणमूले च । कलिका पूर्व न० कलित्र पूर्वमद्रष्ट पुण्यापुण्यम् । प्रधानकर्मजन्य,
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy