________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २८६ ]
कलभ वल्लभ पु० ६० पोलुट । कलम पु० कल-श्रम । लेखन्लान्, चौरे, कलम्व ५० कड - काम्बत् उख लः नालिकाचाके ( कलमी ), वाणे, कदम्वटच े, शाकनाचाञ्च । स्वार्थे कन् । वालम्वकोऽप्यवार्थे । कलम्विका स्वी० कलम्बो भूक्ताऽख्यस्थ ठन् । कलम्बीचा, चीवा स्थिनायां मन्यायाश्च 1
कलम्बो स्त्री० फड - कावच् ड ल के नले सम्बते छात्र वा गौरा ङोष् (कलमी) जलजातभेदे । कलम्बी गोबधात्मिकेति स्वतिः । कलरव पु० ब - छाप्रवः कखोरवोऽस्य । कोकिले प्राणवते क कर्म • • । मधुराब्य शब्द । कलल पु० न० कल - कालच । गर्भ वेष्टन
करायौ शुकघोषित यो :
संस च ।
[ से (चुना) ( कललज पु० कललं शुक्रशोणिसंघात दूर जायते जन-ड | सालनिकलविङ्ग (ङ) पु० कलं वङ्ग (क) ते वर्ग (क) - गतौ काच् पृषो० तः म् । चटके खगे, इन्द्रथ वे च ।
'[ से रबि तिरः धाम्यमेदे च | "कलना दू
कलश षु० न० कलं शब्द शवति शु-गतौ
। घटे ।
•
कलशि स्त्री० कल श्यति शो-इन् बालोषः | घटे । 'कलशिमुद
धिगुर्बी' मिति माघः । वा ङीष् । व्यवम्बितका शक लीकलशोकमिति नैषधम् टत्रिपण्यम् (चाकुलिया) ।
कलस पु० केन जलेन वहति अस् । घटे "कसं जलसंस्कृतं मिति नैषधम् । नातित्वात् स्रियां ङीष् । द्रोणमाथे त्रि• ।
सिकोषे च । कलयांबभूव स
कलह पु० न० कल हन्ति हम-ड । विवादे, युद्ध, कलहंस पु० कलप्रधानो हंसः । राजहंसे, 'कलहंसः इति नैषधम् । कादम्यहं से ( बाल हाँस), न्टपोचमे, परमाकानि, वर्क्सष्टत्त ेषु, त्रयोदशाक्षरपादके छन्दोभेदे च
1
कलहान्तरिता स्वी० “कोमात् कान्त ं परस्य पश्चात् नापान्विता यदि | कलहान्तरिता प्रोक्ते” त्युतलचय नायिकाम दे ।
२५
For Private And Personal Use Only