SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२८४ ] म समासान्तः कप स चासौ रथो रथतुल्य बाहन कर्म० । स्कन्धवा याने (पालकी) इत्यादौ ।। कीसुत पु काः कसभातुः सुतः । कंसासरे । कर्णजप पु० कर्ण जपति जप-अच् सप्तम्या अलुक् । सूचके पिएने, खसे । [यचकर्त्तत् त | कत्त भेथिल्ये श्रद चुरा० उभ० बक० सेट् । कर्त यति ते कर्तन १० कती छेदने कृत-ल्पट् । छेदने । ढलपिण्डात् सूत्र निष्काशन व्यापारे (काटनाकाटा) ।। कतरो मा. सत-घ कत्त राति रा-क गौरा० डीए । कपा. याम, पलीकतहिरण्यादेः छ दनसाधने (कातारी), केशादिक नसाधने (कॉचि) अस्व, “क्र रमध्यगतश्चन्द्रो लग्न वा क्र र मध्यगम् । कर्तरी नाम योगोयम्” इति ज्योतिधोक्ने योग दे च। कर्त वि. क-हच । कारके, व्याकरणोके कारकान्तरप्रयोकरि क्रि यात्रये खतन्त्र, ततायोजके च | चतुरानने पु० । कनका स्त्री० कत-च इडमायः संज्ञायां कन् । बस्त्र दे । करी शैथिल्यकरण अद० चुरा० उमय०सक० शैथिल्य अक० सेट् । कत्तयति ते अचकर्त्तत् त । न कर्तितः । कची स्त्रो० कर्त्त-अच् गौरा० डीम् । (काटार) इति ख्याते अ समे दे । क-टच् कारिकायां स्त्रियां स्त्री० हो । [अकीत् । कई कुत्सितरवे उदरशब्दे च वा० पर• अक० सेट् । कति कह पु० कई-अच् । कह मे । कईट पु० कई-बटन् । पद्मकेशरे, पङ्के च । कई म पु० कई-अम् । पङ्के, पामे, ब्रह्मणछायायामुपचे प्रजा पतिभ दे । मांसे न०, पापति लि। [पङ्क एव हि प्ररोहः । कर्दमक पु० कर्दमे कावति प्रकाशते के-क। शासिभ दे, तख कर्पट पु० न० क-कर्मणि विच-कर्-पट: कर्मः । सनक जीर्ण... वसे (नाताकानि), मलिनवने च । करस पटः शक० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy