SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २८५ ] हस्तन्यते खखण्ड कषायरने वस्त्रे च 1. कर्पटधारिन् ति कर्पट' मलिनं जोर्ष रक्त वा वस्त्र ं धारयति यिनि । मलिनादिवखधारक भिक्षुतादौ । [कटीच कर्मटिक लि० कर्मट - ठन् | कर्पटवस्तयुक्त भिचुकादौ । নি कर्पर पु० लम्-बरन् लत्वाभावः । कथाले शोर्मोस्य. नि, (माथारदे (कात), कटाहे च । खुली, कर्मग ५० कर्परस्यधिः । (खापदा) धर्म रायाम् । कपैराल पु० कर्परमञ्चति ग्रह-बय । कन्दराळे, बघोटवृर्थ च कर्परौ खो० अप- बरन् लत्वाभावः गौ० ङीष् | दारुहरिद्राचार[ङीप् । कर्पासीत्यपि । कर्पास पु० म० क-पास । वस्त्रयोनौ (कापास) वृक्षभदे । जातित्व कर्पासफल न० इत० । (माकाटी) कर्पासीवोज े । भवेत्थे (ते) । कर्पर पु० न० कप - कर लत्वाभावः | स्वमामख्याते गम्वद्रव्य । कर्पूरमणि ५० कर्पूरपर्यो मणिः रत्नभ दे, कर्पूरामाध्यम ! कर्पूररस पु० कर्पूर एव रसः । रसकर्पूरे। कई गतौ भ्वा० पर० स० सेट् । कर्बति अक्षयत् । कबूर पु० कर्ब- जर | राक्षसे, शयात्र । खपें, हरिताले च न० । ककर पु० कम करोति क-ट यमे । मत्ये वि० | स्त्रियां ङीप् । कम्मका एड ५० कर्म्मणां समूहः दुर्वादित्वात् काण्डच् । कर्मसमूहे, प्रतिपादक वेदभागे च । ककार पु० कम +n - अथ_ । लौहकारको जातिभ दे, (कामार) वेतन बिमा (वेगार ) ककारक, बाहक च । कमक्षेत्र न० कर्म्मणां तदिधानायोचित व ेत्रम् | भारतवर्षे | कठ विकर्माणि कुशलः कर्म्मन्+ट ! क्रियाकुशले । कम्मैण्य त्रि० कर्मणि साधुः कर्मन् +यत् । कर्मणि योग्य, तत्र प्रवीण च । बेतने चास्त्री० । कर्मदेवता स्त्री० कर्मणा यागादिना देवता । यज्ञ ेन देवत्वं प्राप्त For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy