________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २८३]
अण माषिक (काण्डारी)।
कर्मभूषापदे । कर्णपाली स्त्री० कर्ण पालयति पाल-बण । (कानवाला) । कर्णपुष्य पु० कर्ण व पुष्य यस्य । मोरटालतायाम् । कर्णपूर पु० कर्ण पूरयति पूर-अण् । कभरणे, कोलोस्पते, शि
रीषचे अशोकवक्ष च एतेषां पुष्पः स्त्रीकस मना। कर्णपूरक पु० कर्ण पूरयति एव ल । कर्म पूराथें ।। कर्णमल न. ६ त । कर्णस्थ मलाकारे पदार्थ (काग्रेर सद)। कर्णवर्जित वि० ३१० । बधिरे (काला) बोलपून्य । । कर्णवेध पु० विध-घञ् त । कर्म वेधनरूपे संस्कार दे। कर्ण वेष्ट पु० कौँ वेश्यते अनेन । कुण्डले | एषुल, कर्णवेष्टको:___ वैव । भावे ल्य ट् । कर्यावरणेन.।
। कर्ण गष्क लौ स्त्री० कर्णय शक लीव । कर्ण गोलके, मध्याकाशे
च व्यवलम्बितकर्ण शकलोमि नैषधम् । कर्णशूल न. ६ त । कर्णरोगभेदे । . कर्ण स्फोटा स्त्री कर्णे स्फोटो विदारणं यथाः । (कानफाटा)चता हे। कर्णाट पु० "रामनाथ समारभ्य श्रीरशान्त किलेवर ! कर्णाटदेश
इत्य नदे" काव्यरीतिभेदे, स्त्री० डीम् । काभरणक पु. कर्णाभरणमिव कायति पुष्पहारा । बारम्बो एच। (सोन्दाल)। .
..काबने । कर्णास्फाल पु. श्रा+कर-पिच्-स्फाबादेशः ६. करियां कर्णि पु. कर्म-रन् । शरम दे, करम कारिकायां सी० वा डीम् । कर्णिका स्त्री० कर्ण -एतु ल । करिशलाप, करमध्यालो, वीजको
पद्मवराटे, लेखग्धाम, कुट्टियाम्, अग्निमय, अजएकोहरे । च। कर्ण+भूषण इकन् । कर्ण षष्पभ दे। कर्सिकार पु० मिकामति छ-त्रण उप० । (गशिवारी) - · भदे, बारग्वपक्षभेदे च (छोट सोन्दाब) । कर्णीरथ ए० कर्ण : सामीप्य नास्यस्य की स्कन्छः नमोभा या
For Private And Personal Use Only