SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २८३] अण माषिक (काण्डारी)। कर्मभूषापदे । कर्णपाली स्त्री० कर्ण पालयति पाल-बण । (कानवाला) । कर्णपुष्य पु० कर्ण व पुष्य यस्य । मोरटालतायाम् । कर्णपूर पु० कर्ण पूरयति पूर-अण् । कभरणे, कोलोस्पते, शि रीषचे अशोकवक्ष च एतेषां पुष्पः स्त्रीकस मना। कर्णपूरक पु० कर्ण पूरयति एव ल । कर्म पूराथें ।। कर्णमल न. ६ त । कर्णस्थ मलाकारे पदार्थ (काग्रेर सद)। कर्णवर्जित वि० ३१० । बधिरे (काला) बोलपून्य । । कर्णवेध पु० विध-घञ् त । कर्म वेधनरूपे संस्कार दे। कर्ण वेष्ट पु० कौँ वेश्यते अनेन । कुण्डले | एषुल, कर्णवेष्टको:___ वैव । भावे ल्य ट् । कर्यावरणेन.। । कर्ण गष्क लौ स्त्री० कर्णय शक लीव । कर्ण गोलके, मध्याकाशे च व्यवलम्बितकर्ण शकलोमि नैषधम् । कर्णशूल न. ६ त । कर्णरोगभेदे । . कर्ण स्फोटा स्त्री कर्णे स्फोटो विदारणं यथाः । (कानफाटा)चता हे। कर्णाट पु० "रामनाथ समारभ्य श्रीरशान्त किलेवर ! कर्णाटदेश इत्य नदे" काव्यरीतिभेदे, स्त्री० डीम् । काभरणक पु. कर्णाभरणमिव कायति पुष्पहारा । बारम्बो एच। (सोन्दाल)। . ..काबने । कर्णास्फाल पु. श्रा+कर-पिच्-स्फाबादेशः ६. करियां कर्णि पु. कर्म-रन् । शरम दे, करम कारिकायां सी० वा डीम् । कर्णिका स्त्री० कर्ण -एतु ल । करिशलाप, करमध्यालो, वीजको पद्मवराटे, लेखग्धाम, कुट्टियाम्, अग्निमय, अजएकोहरे । च। कर्ण+भूषण इकन् । कर्ण षष्पभ दे। कर्सिकार पु० मिकामति छ-त्रण उप० । (गशिवारी) - · भदे, बारग्वपक्षभेदे च (छोट सोन्दाब) । कर्णीरथ ए० कर्ण : सामीप्य नास्यस्य की स्कन्छः नमोभा या For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy