________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २२ ]
मयति चाकुलिया, इति ख्याते वृक्ष। अविपणी त्यपि नाम । अशि वल्लिका स्त्री अकरारभ्य वल्लीय पम् वयेन ततः खार्थ के
हवं टाप् । सिंहपुच्छाकारपुष्यवति चाकुलिया, इति प्रसिझे वृच्छे । अनि वल्लीत्यपि नाम ।
प्राचिष्ट । अंच अविस्म टकथने उभय० भ्वादि० सा० सेट । अचति ते । प्राचीत् अच पूजने गतौ च इदित् पर भ्वादि० सक० सेट् । अञ्चति प्राचीत्
ग्रामञ्च । कञ्चत्रात् गतौ तु अच्यात् ।। अच अव्यक्त कथने इदित् उमय. भ्वादि० संक० सेट । अञ्च-तिते । अाञ्चीत् प्राचिष्ट ।
[भिन्न न० । अच तुस लि. वन-उस ब०। मन्दनेले नेत्रहीने च । न त । चनु . अच ण्डी स्त्री चडि कोप ने बच गौरा दत्वात् डीघ म० त० । शा
न्त स्वभावायां गवि | कोपनभिन्न लि. | अचर न० न चरति चलति-चर-अच म० त० । स्थावरे स्थिति गीले
टथियादौ चराणामन्त्रम वरमिति मनु: । चलनम्पून्य लि । अचल पुन चलति चल-अच् न० न० पर्वते, गोंज इति ख्याते
शङ्को, शिवे, ब्रह्मणि च ! पृथिव्यां स्त्रो । चलनम्न्ये वि० । अचलत्विष पु० अवला शतधा प्रक्षालनेनापि मानिन्यानपगमात्
स्थिरा त्विट् कान्तिर्यस्य ब० । कोकिले । स्थिर कान्तिमति वि० ।
कर्म • I स्थिरायां कान्तौ स्त्री । अचि त्य न० चिनि-कमपि यत् न० त० | चित्तयितुमियत्तया परि
छत्त, ञ्चागत्ये परब्रह्मणि | चिन्तयितुमशक्य वस्तुमाले लि० | अचिन्त्याः खलु ये भाषा इति स्म तौ।
[माल वि० । अचि । न० दि-रक न०१० । असाले । अल्पकाल स्थायिनि द्रव्यअचिरद्युतिः स्त्री. अविरा कालस्थायिनी द्युतिर्यस्याः ३० । विध ति । अन्यकाल स्थ यिा तिमिति वि. | कम • | अल्पकाल
स्थायिन्यां कान्तौ स्त्री । अचिर मा स्त्री. प्रभा अडः अचिरा अचिरस्थायिनी प्रभा
यस्याः ब० । विद्य ति 1 - च्युता दिवः स्थान रिवाचिरप्रति
For Private And Personal Use Only