SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २८२ ] करझे (करमचा) कासमई, दशौ खड्गे, बरसर्भे च । बाह , सिक, केरे, निर्दये, सरस्वति च लि० । कर्कशच्छद ५० कर्कशः छदः पत्नमस्य । (बिहोडा) घालोटवृच े पटोले चः । कर्ष पदलोपन | कोषातनयां खी० टाम् फर्कसार २० वर्कश ततां सरति गच्छति स - अय् । करम्भ [कुद्माण्ड बी० वा ऊड (efafufauxīd) | कर्कारु पु कर्क हास तताम्टच्छति पट - उण् । कुनाड े । कर्कोट ५० कर्क - बोट 1 वर्षभेदे, स्वार्थे कन् । “कर्कोटको नाम वर्षो बो दृष्टिविष उच्यते" द्रत्युतशक्षण सर्पे, विलवृच े, कौ, (कांकरोल) ख्याते वृश्च्चं च । [तक्या । कर्कटको स्त्री० कर्क - खोट-संज्ञायां कन् गौरा० ङीष् । पीतघोषाकर्कोटो स्त्री० कर्क - ओष्ट गौरा० ङीष् । (काकुड़) कर्क व्याम् कुया | स्वार्थे कन् । कर्कोटिकापात्र | कर्च र पु० क - वर पृषो० । (कचूर) गन्धद्रव्य े, शन्यां च । कर्ज पीड़ायाम् भ्वा० पर० संकट सैट् । कति कत् । कर्ण मेदने बदन्त चुरादि० उभ० सक० सेट । कर्णयति ते अच कर्णत् त । कथा-श्रबणळे ग्राकर्णयति ते । कर्म पु०नन्, कर्ण-भेदने, अच्, क शब्दयहणाय कृन् वा । श्रोत्रन्द्रिये, प्यरिले के निपातके, छाङ्गदेशाधिमे पृथासुते सूर्यामजे, त्रिभुनच ते भुजकोटिभिन्नायां तिर्य्य घेणायाञ्चं । कर्णकीटी स्त्री० कर्णयति भिनत्ति यच् कर्णः स्वल्पः कोटः अल्पार्थ ङीष् कोटी कर्म० (काण्डाइ) शतपद्याम् । क गूथ १० ६० । कर्णभले | कम् इत्यंपल । कर्णजलका स्त्री० कर्णे जलूक व । शतमह्याम् (काण्डाइ) कर्णजलौ - [लोचनेति भट्टिः कर्ण जाह न० कर्णस्य मूलम् । कर्स-जाह । कर्क्समूले “कर्स जाहवि कर्णधार पु०कर्ण मौकागति निरूपणदण्ड (हाल) धारयति -विच् For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy